SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका-पृ. २७ कुप्रावचनि कभावावश् यक निरूपणम् शिष्यः पृच्छति - से किं तं कुप्पावयणिये भाषावस्तयं १' इति । अथः किं तत् कुप्राचचनिक भाषावश्यकम् ? उत्तरमाह- कुमावश्चनिक भाषावश्यक मे विज्ञेयम्य इमे चरकचीरिक याषत् पाषण्डस्था | उपयुक्ताः सन्तो यथावसरं पदमध्यम, इंज्याज लिहोमजपो दुरुक्क नमस्कारादिकानि, भाषावश्यकानि कुर्वन्तीत्यन्वयः । तत्र चरकादयः प्राग्व्याख्याताः । तत्र - इज्या= यज्ञः अञ्जलिः - जलाञ्जलिः सूर्याय दीयते, होम:- नित्यहवनम् जय: = गायन्याः, उन्दुरुकम् - धूपः, धूपदान मित्यर्थः, अयं देशीयः शब्दो धूपार्थकः । नमस्कारः = वन्दनम्, एतान्यादौ येषां तानि भावावश् यकानि कुर्वन्ति । एतानि हि नरकची रिकादिभिः पाषण्डस्थैरवश्यं क्रियमाणत्वादावश्यकानि । तदर्थोपयोग द्धादिपरिणामसद्भावाद भावत्वम् । चरकाfiti तदर्थज्ञानरूपी देशत आगमः, करशिरः संयोगादिक्रियारूपो देशस्तु नोआगमः इस प्रकार से हैं । ( जे इमे चरग चीरिंग जाव पापडत्था) जो ये चरक चीरिक आदि पाषंडस्थ मनुष्य उपयुक्त होकर अवसर के अनुसार (इज्जजलिहो मजपोंदुरुक्कन मोक्कार माइयाई) यज्ञ करते हैं, सूर्य के लिये जलांजलि देते हैं, नित्य हवन करते हैं, गायत्री का जाप करते हैं, अभि में धूप जलाते हैं, तथा वंदना आदिरूप भावावश्यक करते हैं, सो ये सब क्रिम उन are चीरकादिको द्वारा आवश्यककरणीय होने के कारण आवश्यकरूप हैं । तथा इनके अर्थ में जो उनका उपयोग परिणाम लगा रहता है तथा श्रद्धा आदि का भाव जाग्रत रहता हैं- सो इस बारक ये क्रियाएं भावावश्यक रूप । इस तरह चरक आदि को का जो उन क्रियाओं संबन्धीज्ञान है वह एक देश आगमरूप है । तथा उनका कर और शिर का संयोजनादिरूप जो व्यवहार है कि - क्रियाएं हैं-वह क्रियारूप व्यवहार आगमरूप नहीं हैं-नोપાષડસ્થી (પાખ’ડી) મનુષ્યા ઉપયુકત (ઉપયોગ રૂપ પરિણામ સંપન્ન) थाने अवसरने अनु३५ ( इज्जजलि होमजपों दुरुक्क नमोवका रमाइयाई) यज्ञ रे છે, સુને જલાંજલિ અર્પણ કરે છે, નિત્ય હામદ્ગવન કરે છે, ગાયત્રીના જાપ કર છે, અગ્નિમાં ધૂપ નાખીને તેને મળે છે, તથા વંદના આર્ત્તિ ક્રિયાઓ કરે છે, તે બધી ક્રિયાઓ ભાવાવશ્યક રૂપ ગણાય છે. આ સઘળી ક્રિયાઓ તે ચર, ચીરિક આદિ પૂકિત લેાકા દ્વારા અવશ્ય કરવા યાગ્ય હોવાને કારણે આવશ્યક રૂપ ગણાય છે. વળી તે ક્રિયાઓમાં તેમના ઉપયાગ પરિણામના પણ સદ્ભાવ રહે છે. અને શ્રદ્ધાદિ લાવા પણ જાગૃત રહે છે. આ કારણે તે ૮ યાઓને ભાવાવશ્યક રૂપ કહે. વામાં આવી છે. તથા તે વખતે તેમના કર અને શિરના યેાજન આદિ રૂપ જે વ્યવહાર અથવા ક્રિયાઓ થાય છે, તે ક્રિયારૂપ વ્યવહાર આગમ રૂપ નથી પણ ના For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy