SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगद्वारमत्रे इह-विवक्षितक्रियानुभवयुक्तीयोऽर्थः साध्यादिरूपः स भावः। भाव तद्वतो' भेदोपचाराद भावः । यथा-ऐश्वर्यरूपायाः इन्दनक्रियायाः अनुभवाद् इन्द्रो भाव उच्यते । भावश्वासौ ओवश्यकं च भावावश्यकम् । यद्वा-विवक्षितक्रियानुभवरूपं भावमाश्रित्य आवश्यकं भावावश्यकम् । .. तद् द्विविधं प्रज्ञतम् । तद् यथा-आगमतश्व-आगममाश्रित्य, नोआगमतश्व-आगमाभावमाश्रित्य ॥ सू० २३ ॥ मूलम्-से कि तं आगमओ भावावस्सय ? आगमओ भावावस्सयं जाणय उवउत्ते । से तं आगमओ भावावस्सयं ॥ सू० २४॥ : छाया-अथ किं तद् आगमतो भावावा यकम् ? आगमतो भावावश्यक ज्ञायक उपयुक्तः। तदेतदागमतो भावावश्यकम् । मू० २४॥ .. और भाववान में अभेदोपचार किया गया है। इसलिये विवक्षित क्रिया के अनुभव से युक्त अर्थ को भाव कह दिया है । जैसे ऐश्वर्यरूप इन्दन क्रिया के अनुभव से इन्द्र भाव कहा जाता है। भावरूप आवश्यक का नाम भागवशयक है। अथवा विवक्षित क्रिया के अनुभवरूप भाव को लेकर जो आवश्यक होता है उसका नाम भावावश्यक है । ॥सूत्र २३॥ भावावश्यक का स्वरूप आगम की अपेक्षा लेकर सूत्रवार इस प्रकार से प्रकट करते हैं-से किं तं आगमओ भावावस्सयं इत्यादि सूत्र २४॥ शब्दार्थ--हे भदंत ! आगम को आश्रित करके भाव आवश्यक का क्या स्वरूप है ? : . . उत्त२-(भावावस्सयं दुविहं पण्णत्तं) मावावश्यना मे ४५२ (तंजहा) ते । नीय प्रमाणे ४ा छ (आगमो य नोआगमो य) (१) मागभनी अपेक्षा ભાવાવશ્યક અને (૨) ને આગમની અપેક્ષાએ ભાવાવશ્યક. વિવક્ષિત ક્રિયાના અનુભવથી યુક્ત જે સાધુ આદિ રૂપ પદાર્થ છે, તેનું નામ ભાવ છે. અહીં ભાવ અને ભાવવાનમાં અભેદપચારની અપેક્ષાએ આ પ્રમાણે કહેવામાં આવ્યું છે. તેથી વિવક્ષિત ક્રિયાના અનુભવથી યુકત અર્થને “ભાવ” કહેવામાં આવ્યો છે. જેમ કે અશ્રર્ય રૂપ ઈદન ક્રિયાના અનુભવથી ઈન્દ્રને ભાવરૂપ કહેવામાં આવે છે. ભાવરૂપ આવશ્યકનું નામ ભાવાવશ્યક છે. અથવા વિવક્ષિત ક્રિયાનો અનુભવન અપેક્ષાએ જે આવશ્યક હોય છે, તેનું નામ ભાવાવશ્યક છે. જે સુલ ૨૩ . હવે સૂત્રકાર ભાવાવશ્યકના પ્રથમ ભેદ રૂપ જે “આગમનની અપેક્ષાએ ભાવાવશ્યક” છે, તેના સ્વરૂપનું કથન કરે છે For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy