SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुयोगचन्द्रिका टीका सूत्र २० लौकिकद्रव्यावश्पकनिरूपणम् १३९ दिना दन्तानां धावनं, तैलं तैलाभ्यङ्गः, स्नानं, तथा फणिहः-कङ्कतिका-कङ्कतिकया केशेषु व्यापारणमित्यर्थः, सिद्धार्थकाः सर्प पाः, हरितालिका-दुर्वा, मस्तके मङ्गलार्थ सिद्धार्थकानां दूर्वायाश्च प्रक्षेपणम्, आदर्शः-दर्पणः-मुखाद्यवलोकनम् , धूपः-धूपेन वस्त्राणां सुरभीकरणम्, पुष्पाणि, माल्यम=पुष्पमाला, पुष्पमाल्यानां मस्तका देषुपयोगः, ताम्बूलम्, वस्त्राणि च आदिर्येषां तानि तथाभूतानि द्रव्यावश्यकानि कुर्वन्ति । ततःपश्चात्-मुखधावनादि-द्रव्यावश्यककरणानन्तरं राजकुलं वा देवकुलं वा आरामं वा उद्यानं वा तथा सभां वा, प्रपा-पानीयशालां वा गच्छन्ति । राजेश्वरादिसम्बन्धिकं मुखधावनादिकं द्रव्यावश्यकं विज्ञेयम् । ननु राजेश्वरादिभिरवश्यं क्रियमाणत्वाद् मुखशावनादीनां भवत्वावश्यकत्वम परन्तु द्रव्यत्वं तु तेषां नास्ति, विवक्षितपर्यायस्य यत् कारणं तस्यैव द्रव्यत्वात्, उक्तं चापि . "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । __ तद्दव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम्" ॥ इति ॥ अस्य पद्यस्य व्याख्या प्रागेव ‘से किं तं दव्वावस्सयं' इति त्रयोदशसूत्रस्य टीकायां कृता। इत्थं राजेश्वरादि संबन्धिनां मुखधावनादीनामावश्यकपर्यायकारणत्वाभावाद् शंका--राजेश्वर आदि मनुष्य द्वारा संपादित मुखधावनादि कृत्यों में अब इयकरणीयता होने के कारण आवश्य त्व भले रहे. इस में हमें कोई विवाद नही है-परन्तु उनमें विवक्षित पर्याय के प्रतिकारणत्वरूप द्रव्यत्व नहीं आता है। क्योंकि विवक्षित यहां आवश्यक पर्याय है, उस पर्याय के प्रति मुख धावनादि क्रियाओं का क्या संवन्ध ? । द्रव्य का लक्षण .१३ वें सूत्र को टी। में "भूतस्य भाविनो वा" इत्यादि पद्यद्वारा स्पष्ट ही कर दिया गया है। अतः इस प्रकार की द्रव्यता राजेश्वर आदि के मुख धावनादि लौकिक * શંકા–રાજેશ્વર આદિ મનુષ્યતા સંપાદિત મુખધાવન આદિ ક્રિયાઓમાં અવશ્ય કરણીયતા હોવાને કારણે આવશ્યકત્વ ભલે રહે. એ વાત સંબંધમાં અમે કે વિવાદમાં ઉતારવા માગતા નથી. પરંતુ તે ક્રિયાઓમાં વિવક્ષિત પર્યાયના કારણરૂપ દ્રવ્યત્વ સંભવી શકતું નથી, કારણ કે વિવક્ષિત પર્યાયરૂપ જે આવશ્યક પર્યાય અહીં પ્રકટ કરવામાં આવી છે, તે પર્યાયની સાથે મુખધાવન આદિ ક્રિયાઓને શે સંબંધ छ १ तेरभां सूत्री मां माप द्रव्यनु मा प्रमाणे सक्ष मुछे-"भृतस्य भाविनो वा" त्यादि. मापे प्रतिपाहत ४२सा मे सक्ष प्रभाल्नी द्रव्यता - ધર આદિના મુખધાવન આદિ લૌકિક કાર્યોમાં નહીં આવી શકવાથી (અસંભવિત For Private and Personal Use Only
SR No.020966
Book TitleAnuyogdwar Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages864
LanguageSanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy