SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १४७॥ सिन्धुः शैवलिनी वहा च हुदिनी स्रोतस्विनी निम्नगा स्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी। कर्पूर्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च जम्बालिनी ॥ १४६ ।। गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्व:स्वर्गिखापगा। ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ॥ १४८॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा ॥ १४९ ॥ गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी त्वर्धजाह्नवी ॥ १५० ॥ करतोया सदानीरा चन्द्रभागा तु चन्द्रका । वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ १५१ ॥ विपाड् विपाशाऽऽर्जुनी तु बाहुदा सैतवाहिनी। वैतरणी नरकस्था स्रोतोऽम्भःसरणं स्वतः ॥ १५२ ॥ प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थोऽवतारेऽम्बुवृद्धौ पूरः प्लवोऽपि च ।। १५३ ॥ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परीवाहा जलोच्छ्वासाः कूपकास्तु विदारकाः ||१५४॥ प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका बिन्दौ पृषत्पृषतविपुषः ।। १५५॥ जम्बालचिकिलौ पङ्कः कर्दमश्च निषद्वरः । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १५६ ॥ ૯૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy