________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४७॥
सिन्धुः शैवलिनी वहा च हुदिनी स्रोतस्विनी निम्नगा स्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी। कर्पूर्वीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजाऽऽपगा जलधिगा कुल्या च जम्बालिनी ॥ १४६ ।। गङ्गा त्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारसूः सरिद्वरा विष्णुपदी सिद्धस्व:स्वर्गिखापगा। ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा
॥ १४८॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा
॥ १४९ ॥ गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी त्वर्धजाह्नवी ॥ १५० ॥ करतोया सदानीरा चन्द्रभागा तु चन्द्रका । वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती
॥ १५१ ॥ विपाड् विपाशाऽऽर्जुनी तु बाहुदा सैतवाहिनी। वैतरणी नरकस्था स्रोतोऽम्भःसरणं स्वतः
॥ १५२ ॥ प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थोऽवतारेऽम्बुवृद्धौ पूरः प्लवोऽपि च ।। १५३ ॥ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परीवाहा जलोच्छ्वासाः कूपकास्तु विदारकाः ||१५४॥ प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका बिन्दौ पृषत्पृषतविपुषः
।। १५५॥ जम्बालचिकिलौ पङ्कः कर्दमश्च निषद्वरः । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः
॥ १५६ ॥
૯૨
For Private And Personal Use Only