________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भिध्य उद्ध्यः सरस्वांश्च द्रहोऽगाधजलो हुदः । कूपः स्यादुदपानोऽन्धुः प्रहिर्नेमिस्तु तन्त्रिका ॥ १५७ ॥ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकूपेऽथ दीर्घिका ।। १५८ ॥ वापी स्यात्क्षुद्रकूपे तु चुरी चुण्ढी च चूतकः । उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टक:
॥ १५९ ॥ अखातं तु देवखातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासार: सरसी सरः
॥ १६० ॥ वेशन्तः पल्वलोऽल्पं तत्परिखा खेयखातिके । स्यादालवालमावालमावाप: स्थानकं च सः
॥ १६१ ।। आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः
॥ १६२ ॥ ॥ इत्यप्कायः ॥ वह्निव॒हद्भानुहिरण्यरेतसौ धनञ्जयो हव्यहविर्हताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १६३ ॥ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधूमध्वजकृष्णवार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १६४ ।। शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्रज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः । बर्हिःशुष्माऽनिलसखवसू रोहिताश्वाश्रयाशौ बहिर्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १६५॥ विभावसुः सप्तोदर्चिः स्वाहाऽग्नेयी प्रियाऽस्य च। और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः
C3
For Private And Personal Use Only