SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १११ ॥ ॥ ११२ ॥ ॥११३॥ ॥ ११४ ॥ ॥ ११५ ॥ ॥ ११६॥ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेम्नि रूप्ये कृताकृते कुप्यं तु तवयादन्यद्रूप्यं तद्वयमाहतम् । अलंकारसुवर्णं तु शृङ्गीकनकमायुधम् रजतं च सुवर्णं च संश्लिष्टे घनगोलकः । पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् रिरी रीरी च रीतिश्च पीतलोहं सुलोहकम् । ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी कांस्ये विद्युत्प्रियं घोषः प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराढे रवणं लोहजं मलम् सौराष्ट्रके पञ्चलोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरबीजं रसश्चल: अभ्रकं स्वच्छपत्रं खमेघाख्यं गिरिजामले । स्रोतोऽञ्जनं तु कापोतं सौवीरं कृष्णयामुने अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् स्यात्तु कर्परिकातुत्थममृतासङ्गमञ्जनम् । रसग तार्क्ष्यशैलं तुत्थे दार्वीरसोद्भवे पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । माक्षिकं तु कदम्बः स्याच्चकनामाऽजनामक: ताप्यो नदीज: कामारिस्तारारिर्विटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती आढकी तुवरी कंसाद्भवा काच्छी मृदाह्वया । कासीसं धातुकासीसं खेचरं धातुशेखरम् ॥ ११७ ॥ ॥ ११८॥ ॥ ११९ ॥ ॥ १२० ॥ ।। १२१ ॥ ॥ १२२॥ ८० For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy