________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८९ ॥
|| ९० ॥
॥ ९१॥
।। ९२॥
॥ ९३ ॥
वैशाखः खजको मन्था मन्थानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च शालीजीरो वर्धमानः शरावः कोशिका पुनः । मल्लिका चषक: कंसः पारी स्यात्पानभाजनम् कुतूश्चर्मस्नेहपात्रं कुतुपस्तु तदल्पकम् । इतिः खल्श्चर्ममयी त्वालू: करकपत्रिका सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । सद्विशालं पुनः स्थालं स्यात्पिधानमुदञ्चनम् शैलोऽद्रिःशिखरी शिलोच्चयगिरीगोत्रोऽचल: सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनकाप्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः हिरण्यनाभो मैनाक: सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचल: क्रौञ्चः कुञ्चोऽथ मलय आषाढो दक्षिणाचलः । स्यान्माल्यवान् प्रस्रवणो विन्ध्यस्तु जलवालक: शत्रुञ्जयो विमलादिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः उज्जयन्तो रैवतकः सुदारु: पारियात्रिकः । लोकालोकश्चक्रवालोऽथ मेरु: कर्णिकाचल: रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः मेखला मध्यभागोऽद्रेनितम्ब: कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गहरे गुहा
॥ ९४ ॥
।। ९५ ॥
॥ ९६ ॥
॥ ९७॥
॥ ९८ ॥
॥ ९९ ॥
For Private And Personal Use Only