SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८९ ॥ || ९० ॥ ॥ ९१॥ ।। ९२॥ ॥ ९३ ॥ वैशाखः खजको मन्था मन्थानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च शालीजीरो वर्धमानः शरावः कोशिका पुनः । मल्लिका चषक: कंसः पारी स्यात्पानभाजनम् कुतूश्चर्मस्नेहपात्रं कुतुपस्तु तदल्पकम् । इतिः खल्श्चर्ममयी त्वालू: करकपत्रिका सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । सद्विशालं पुनः स्थालं स्यात्पिधानमुदञ्चनम् शैलोऽद्रिःशिखरी शिलोच्चयगिरीगोत्रोऽचल: सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनकाप्राणेशो हिमवान् हिमालयहिमप्रस्थौ भवानीगुरुः हिरण्यनाभो मैनाक: सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचल: क्रौञ्चः कुञ्चोऽथ मलय आषाढो दक्षिणाचलः । स्यान्माल्यवान् प्रस्रवणो विन्ध्यस्तु जलवालक: शत्रुञ्जयो विमलादिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः उज्जयन्तो रैवतकः सुदारु: पारियात्रिकः । लोकालोकश्चक्रवालोऽथ मेरु: कर्णिकाचल: रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः मेखला मध्यभागोऽद्रेनितम्ब: कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गहरे गुहा ॥ ९४ ॥ ।। ९५ ॥ ॥ ९६ ॥ ॥ ९७॥ ॥ ९८ ॥ ॥ ९९ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy