________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५३ ॥
॥५४॥
॥ ५५ ॥
॥ ५६ ॥
।। ५७॥
॥५८॥
घण्टापथः संसरणं श्रीपथो राजवर्म च । उपनिष्क्रमणं चोपनिष्करं च महापथः विपणिस्तु वणिग्मार्गः स्थानं तु पदमास्पदम् । श्लेषस्त्रिमार्याः शृङ्गाट बहुमार्गी तु चत्वरम् श्मशानं करवीरं स्यात्पितृप्रेताद् वनं गृहम् । गेहभूर्वास्तु गेहं तु गृहं वेश्म निकेतनम् मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः । आलयो निलयः शाला सभोदवसितं कुलम् धिष्ण्यमावसथ: स्थानं पस्त्यं संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरणं क्षयः धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः । चतुःशालं संजवनं सौधं तु नृपमन्दिरम् उपकारिकोपकार्या सिंहद्वारं प्रवेशनम् । प्रासादो देवभूपानां हयं तु धनिनां गृहम् मठावसथ्यावसथाः स्युश्छात्रव्रतिवेश्मनि । पर्णशालोटजश्चैत्यविहारौ जिनसद्मनि गर्भागारेऽपवरको वासौकः शयनास्पदम्। भाण्डागारं तु कोशः स्याच्चन्द्रशाला शिरोगृहम् कुप्यशाला तु सन्धानी कायमानं तृणौकसि । होत्रीयं तु हविर्गेहं प्राग्वंशः प्राग् हविर्गृहात् आथर्वणं शान्तिगृहमास्थानं गृहमिन्द्रकम् । तैलिशाला यन्त्रगृहमरिष्टं सूतिकागृहम् सूदशाला रसवती पाकस्थानं महानसम् । हस्तिशाला तु चतुरं वाजिशाला तु मन्दुरा
॥६०॥
॥ ६१ ॥
॥६२ ॥
।। ६३ ॥
॥६४॥
८४
For Private And Personal Use Only