________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ५९२ ॥
॥ ५९३ ।।
॥ ५९४ ॥
जालिकस्तु वागुरिको वागुरा मृगजालिका । शुम्बं वटारको रज्जुः शुल्बं तन्त्री वटी गुण: धीवरो दाशकैवौ बडिशं मत्स्यवेधनम् । आनायस्तु मत्स्यजालं कुवेणी मत्स्यबन्धनी जीवान्तकः शाकुनिको वैतंसिकस्तु सौनिकः । मासिकः कौटिकश्चाथ सूना स्थानं वधस्य यत् स्याबन्धनोपकरणं वीतंसो मृगपक्षिणाम्। पाशस्तु बन्धनग्रन्थिरवपातावटौ समौ उन्माथः कूटयन्त्रं स्याद्विवर्णस्तु पृथग्जनः । इतर: प्राकृतो नीच: पामरो वर्वरश्च सः चण्डालेऽन्तावसाय्यन्तेवासिश्वपचबुक्कसाः । निषादप्लवमातङ्गदिवाकीर्तिजनंगमाः पुलिन्दा नाहला निष्ट्या: शबरा वरुट भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः
॥ ५९५ ॥
।। ५९६ ॥
।। ५९७ ॥
॥ ५९८॥
॥१॥
चतुर्थस्तिर्यकाण्डः भूर्भूमिः पृथिवी पृथ्वी वसुधोर्वी वसुन्धरा । धात्री धरित्री धरणी विश्वा विश्वम्भरा धरा क्षितिः क्षोणी क्षमाऽनन्ता ज्या कुर्वसुमती मही। गौर्गोत्रा भूतधात्री क्षमा गन्धमाताऽचलाऽवनिः सर्वंसहा रत्नगर्भा जगती मेदिनी रसा। काश्यपी पर्वताधारा स्थिरेला रत्नबीजसूः विपुला सागराच्चाने स्युनमीमेखलाऽम्बराः । द्यावापृथिव्यौ तु द्यावाभूमी द्यावाक्षमे अपि
॥
२
॥
॥
३॥
॥ ४
॥
७०
For Private And Personal Use Only