________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५८० ॥
॥ ५८१ ॥
॥ ५८२॥
।। ५८३॥
।। ५८४ ॥
।। ५८५ ॥
कुलाल: स्यात्कुम्भकारो दण्डभृच्चकजीवकः । शाणाजीवः शस्त्रमा| भ्रमासक्तोऽसिंधावकः । धूसरश्चाक्रिकस्तैली स्यात्पिण्याकखलौ समौ । रथकृत्स्थपतिस्त्वष्य काष्ठतट तक्षवर्धकी ग्रामायत्तो ग्रामतक्ष: कौटतक्षोऽनधीनकः । वृक्षभित् तक्षणी वासी क्रकचं करपत्रकम् स उद्धनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारकः व्योकार: कर्मारो लोहकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका भक्ष्यकारः कान्दविक: कन्दुस्वेदनिके समे। रङ्गाजीवस्तौलिकिकश्चित्रकृच्चाथ तूलिका कूचिका चित्रमालेख्यं पलगण्डस्तु लेप्यकृत् । पुस्तं लेप्यादिकर्म स्यान्नापितश्चण्डिलः क्षुरी क्षुरमर्दी दिवाकीर्तिर्मुण्डकोऽन्तावसाय्यपि । मुण्डनं भद्राकरणं वपनं परिवापणम् क्षौरं नाराची त्वेषिण्यां देवाजीवस्तु देवलः । मार्दङ्गिको मौरजिको वीणावादस्तु वैणिक: वेणुध्मः स्याद् वैणविकः पाणिघः पाणिवादकः । स्यात्प्रातिहारिको मायाकारो माया तु शाम्बरी इन्द्रजालं तु कुहुकं जालं कुसृतिरित्यपि । कौतूहलं तु कुतुकं कौतुकं च कुतूहलम् व्याधो मृगवधाजीवी लुब्धको मृगयुश्च सः । पापद्धिम॑गयाऽऽखेटो मृगव्याच्छोदने अपि
।। ५८६॥
॥ ५८७ ॥
॥५८८ ।।
॥ ५८९ ।।
॥ ५९० ॥
७८
For Private And Personal Use Only