________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५५७॥
दात्रं लवित्रं तन्मुष्यै वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दालः खनित्रं त्ववदारणम्
॥ ५५६॥ प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने । योत्रं तु योक्त्रमाबन्धः कोटिशो लोष्ठभेदनः मेधिर्मेथि: खलेवाली खले गोबन्धदारु यत् । शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जो जघन्यजः ।। ५५८ ॥ ते तु मूर्धावसिक्तादारथकृन्मिश्रजातयः । क्षत्रियायां द्विजाद् मूर्धावसिक्तो विस्त्रियां पुनः ॥ ५५९॥ अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति । क्षत्राद् माहिष्यो वैश्यायामुग्रस्तु वृषलस्त्रियाम् ॥५६० ॥ वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् । क्षत्रियायां पुनः क्षत्ता चण्डालो ब्राह्मणस्त्रियाम् ॥ ५६१ ॥ वैश्यात्तु मागधः क्षत्र्यां वैदेहको द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः
।। ५६२॥ माहिष्येण तु जात: स्यात् करण्यां रथकारकः । कारुस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणः ॥ ५६३ ॥ शिल्पं कलाविज्ञानं च मालाकारस्तु मालिकः । पुष्पाजीवः पुष्पलावी पुष्पाणामवचायिनी
॥ ५६४॥ कल्यपालः सुराजीवी शौण्डिको मण्डहारकः । वारिवास: पानवणिग् ध्वजो ध्वज्यासुतीवल: ॥ ५६५ ॥ मद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिउन्मधु कापिशायनम् । गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ५६६ शुण्डा हाला हारहरं प्रसन्ना वारुणी सुरा । माध्वीकं मदना देवसृष्टा कापिशमब्धिजा
॥ ५६७ ॥
For Private And Personal Use Only