SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ५४४ ॥ ॥ ५४५ ॥ ॥५४६ ॥ ॥ ५४७॥ ॥ ५४८॥ ॥५४९॥ वृद्ध्याजीवो द्वैगुणिको वार्धषिक: कुसीदिकः। वाधुषिश्च कुसीदार्थप्रयोगौ वृद्धिजीवने वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम्। याच्चयाप्तं याचितकं परिवृत्यापमित्यकम् अधमर्णो ग्राहकः स्यादुत्तमर्णस्तु दायकः । प्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिस्तत्र स्याद् गुञ्जाः पञ्च माषक: ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् । बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले तुला पलशतं तासां विंशत्या भार आचितः । शाकटः शाकटीनश्च शलाटस्ते दशाचितः चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः । चतुर्भिराढकैोण: खारी षोडशभिश्च तैः चतुर्विंशत्यङ्गुलानां हस्तो दण्डश्चतुष्करः । तत्सहस्रौ तु गव्यूतं क्रोशस्तौ द्वौ तु गोरुतम् गव्या गव्यूतगव्यूती चतुष्कोशं तु योजनम् । पाशुपाल्यं जीववृत्तिोमान् गोमी गवीश्वरे गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः । गोविन्दोऽधिकृतो गोषु जावालस्त्वजजीविकः कुटुम्बी कर्षक: क्षेत्री हली कृषिककार्षकौ । कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् गोदारणं हलमीषासीते तद्दण्डपद्धती । निरीषे कुटकं फाले कृषक: कुशिकः फलम् ।। ५५० ॥ ।। ५५१ ॥ ।। ५५२ ॥ ।। ५५३ ॥ ॥ ५५४ ॥ ७५ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy