________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४९६ ॥
॥ ४९७॥
॥ ४९८॥
॥ ४९९ ॥
॥ ५००॥
॥ ५०१ ।।
हव्यं सुरेभ्यो दातव्यं पितृभ्यः कव्यमोदनम् । आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः दना तु मधुसंपृक्तं मधुपर्कं महोदयः । हवित्री तु होमकुण्डं हव्यपाकः पुनश्चरुः अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके। यज्ञान्तोऽवभृथः पूर्तं वाप्यादीष्टं मखक्रिया इष्टापूर्तं तदुभयं बहिर्मुष्टिस्तु विष्टरः । अग्निहोत्र्यग्निचिच्चाहिताग्नावथाग्निरक्षणम् अग्न्याधानमग्निहोत्रं दर्वी तु घृतलेखनी। होमाग्निस्तु महाज्वालो महावीरः प्रवर्गवत् होमधूमस्तु निगणो होम भस्म तु वैष्टुतम् । उपस्पर्शस्त्वाचमनं धारसेको तु सेचने ब्रह्मासनं ध्यानयोगासनेऽथ ब्रह्मवर्चसम् । वृत्ताध्ययनद्धिः पाठे स्याद् ब्रह्माञ्जलिरञ्जलिः पाठे तु मुखनिष्क्रान्ता विप॒षो ब्रह्मबिन्दवः । साकल्यवचनं पारायणं कल्पे विधिक्रमौ मूलेऽङ्गुष्ठस्य स्याद् ब्राह्मं तीर्थं कायं कनिष्ठयोः । पित्र्यं तर्जन्यङ्गुष्ठान्तर्दैवतं त्वङ्गुलीमुखे ब्रह्मत्वं तु ब्रह्मभूयं ब्रहासायुज्यमित्यपि । देवभूयादिकं तद्वदथोपाकरणं श्रुतेः संस्कारपूर्वग्रहणं स्यात्स्वाध्यायः पुनर्जपः ।
औपवस्त्रं तूपवास: कृच्छ्रे सान्तपनादिकम् प्रायः संन्यास्यनशने नियम: पुण्यकं व्रतम् । चरित्रं चरिताचारौ चारित्रचरणे अपि
॥५०२॥
॥ ५०३॥
॥ ५०४॥
।। ५०५ ॥
॥५०६॥
॥५०७ ॥
७१
For Private And Personal Use Only