________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चत्वार आश्रमास्तत्र वर्णी स्याद् ब्रह्मचारिणि । ज्येष्ठाश्रमी गृहमेधी गृहस्थ: स्नातको गृही
॥ ४७२ ॥ वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ
॥ ४७३ ॥ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ४७४ ।। तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः । अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः
॥४७५ ॥ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसम्भवः ॥४७६ ॥ वेदगर्भः शमीगर्भ: सावित्रो मैत्र एतसः ।। बटुः पुनर्माणवको भिक्षा स्याद् ग्रासमात्रकम् ॥ ४७७॥ उपनायस्तूपनयो बटूकरणमानयः । अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाग्निकारिका ॥ ४७८ ॥ पालाशो दण्ड आषाढी व्रते राम्भस्तु वैणवः । बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरोधिक: ॥ ४७९ ॥ आश्वत्थस्तु जितनेमिरौदुम्बर उलूखलः । जटा सटा वृषी पीठं कुण्डिका तु कमण्डलुः ॥ ४८०॥ श्रोत्रियश्छान्दसो यष्टा त्वादेष्टा स्यान्मखे व्रती। याजको यजमानश्च सोमयाजी तु दीक्षितः इज्याशीलो यायजूको यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात्स्थपतिर्गी:पतीष्टिकृत् ॥४८२ ॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युर्ऋग्विद् होतोद्गाता तु सामविद् ।। ४८३ ॥
॥ ४८१ ॥
૬૯
For Private And Personal Use Only