________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ४६०॥
॥४६१ ॥
॥ ४६२ ॥
॥४६३॥
|| ४६४ ॥
॥ ४६५ ।।
सङ्ग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनम् संस्फोट: कलहो मृधं प्रहरणं संयद्रणो विग्रहः द्वन्द्वं समाघातसमाह्वयाभिसम्पातसंमर्दसमित्प्रघाताः। आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च समुदायः समुदयो राटिः समितिसङ्गरौ । अभ्यामर्दः सम्परायः समीकं साम्परायिकम् आकन्द: संयुगं चाथ नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ तुमुलं रणसङ्कुलम् नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः तद्रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । नियुद्धभूरक्षवाटो मोहो मूर्छा च कश्मलम् वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । पलायनमपयानं संदावद्रवविद्रवाः अपकमः समुत्प्रेभ्यो द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो डमरे डिम्बविप्लवौ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया। बलात्कारस्तु प्रसभं हठोऽथ स्खलितं छलम् परापर्यभितो भूतो जितो भग्नः पराजितः । पलायितस्तु नष्टः स्ताद् गृहीतदिक् तिरोहितः जिताहवो जितकाशी प्रस्कन्नपतितौ समौ । चार: कारा गुप्तौ बन्द्यां ग्रहकः प्रोपतो ग्रहः चातुर्वयं द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति कमात्
॥ ४६६॥
॥ ४६७॥
।। ४६८॥
|| ४६९ ॥
॥ ४७० ॥
।। ४७१ ॥
६८
For Private And Personal Use Only