________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ४०१॥
॥ ४०२॥
॥ ४०३ ॥
॥ ४०४ ॥
॥ ४०५ ।।
॥ ४०६ ॥
प्राभृतं ढौकनं लञ्चोत्कोचः कौशलिकामिषे । उपाच्चार: प्रदानं दाहारौ ग्राह्यायने अपि मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः । मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे दण्डपारुष्यमित्येतद् हेयं व्यसनसप्तकम् । पौरुषं विक्रमः शौर्यं शौण्डीर्यं च पराक्रमः यत्कोशदण्डजं तेजः स प्रभावः प्रतापवत् । भिया धर्मार्थकामैश्च परीक्षा या तु सोपधा तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् विविक्तविजनैकान्तनिःशलाकानि केवलम् । गुह्ये रहस्यं न्यायस्तु देशरूपं समञ्जसम् कल्पाभ्रेषौ नयो न्याय्यं तूचितं युक्तसाम्प्रते । लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च प्रक्रिया त्वधिकारोऽथ मर्यादा धारणा स्थितिः । संस्थाऽपराधस्तु मन्तुळलीकं विप्रियागसी बलि: करो भागधेयो द्विपाद्यो द्विगुणो दमः । वाहिनी पृतना सेना बलं सैन्यमनीकिनी कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी । वरूथिनी चमूश्चक्रं स्कन्धावारोऽस्य तु स्थितिः शिबिरं रचना तु स्याद् व्यूहो दण्डादिको युधि । प्रत्यासारो व्यूहपार्णि: सैन्यपृष्ठे प्रतिग्रहः एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिका । सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः
॥ ४०७ ॥
॥४०८ ॥
॥ ४०९ ॥
n४१०॥
।। ४११ ॥
॥ ४१२ ॥
93
For Private And Personal Use Only