________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् तत्तु स्यादाप्रपदीनं व्याप्नोत्याप्रपदं हि यत् । चीवरं भिक्षुसङ्घाटी जीर्णवस्त्रं पटच्चरम् शाणी गोणी छिद्रवस्त्रे जलार्द्रा क्लिन्नवाससि । पर्यस्तिका परिकरः पर्यङ्कश्चावसक्थिका
कुथे वर्णः परिस्तोमः प्रवेणीनवतास्तराः । अपटी काण्डपटः स्यात्प्रतिसीरा जवन्यपि तिरस्करिण्यथोल्लोचो वितानं कदकोऽपि च । चन्द्रोदये स्थूलं दृष्ये केणिका पटकुट्यपि गुणलयनिकायां स्यात्संस्तरस्त्रस्तरौ समौ । तल्पं शय्या शयनीयं शयनं तलिमं च तत् मञ्चमञ्चकपर्यङ्कपल्यङ्काः खट्वया समाः । उच्छीर्षकमुपाद् धानबहौं पाले पतद्ग्रहः प्रतिग्राहो मकुरात्मदर्शादर्शास्तु दर्पणे । स्याद्वेत्रासनमासन्दी विष्टरः पीठमासनम् कसिपुर्भोजनाच्छादावौशीरं शयनासने । लाक्षा द्रुमामयो राक्षा रङ्गमाता पलङ्कषा जतु क्षतघ्ना कृमिजा यावालक्तौ तु तद्रसः । अञ्जनं कज्जलं दीपः प्रदीपः कज्जलध्वजः स्नेहप्रियो गृहमणिर्दशाकर्षो दशेन्धनः । व्यजनं तालवृन्तं तद्धवित्रं मृगचर्मणा आलावर्तं तु वस्त्रस्य कङ्कतः केशमार्जन: 1 प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः
૫૮
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४१ ॥
।। ३४२ ।।
॥ ३४३ ॥
॥ ३४४ ॥
॥ ३४५ ॥
॥ ३४६ ॥
॥ ३४७ ॥
॥ ३४८ ॥
॥ ३४९ ॥
।। ३५० ।।
॥ ३५१ ॥
॥ ३५२ ।।