________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९३॥
।। २९४ ॥
॥ २९५ ॥
॥ २९६ ॥
॥ २९७॥
॥ २९८॥
शुकं रेतो बलं बीजं वीर्यं मज्जसमुद्भवम् । आनन्दप्रभवं पुंस्त्वमिन्द्रियं किट्टवजितम् पौरुषं प्रधानधातुर्लोम रोम तनूरुहम् । त्वक् छविश्छादनी कृत्तिश्चर्माजिनमसृग्धरा वस्नसा तु स्नसा स्नायुर्नाड्यो धमनयः सिराः । कण्डरा तु महास्नायुर्मलं किट्टं तदक्षिजम् । दूषीका दूषिका जैह्र कुलुकं पिप्पिका पुनः । दन्त्यं कार्णं तु पिञ्जूषः शिवाणो घ्राणसंभवम् सृणीका स्यन्दिनी लालाऽऽस्यासवः कफकूचिका । मूत्रं बस्तिमलं मेहः प्रस्रावो नृजलं स्रवः पुष्पिका तु लिङ्गमलं विड् विष्टावस्करः शकृत् । गूथं पुरीषं शमलोच्चारौ वर्चस्कवर्चसी वेषो नेपथ्यमाकल्पः परिकाङ्गसंस्क्रिया। उद्वर्तनमुत्सादनमङ्गरागो विलेपनम् चर्चिक्यं समालभनं चर्चा स्यान्मण्डनं पुनः । प्रसाधनं प्रतिकर्म माष्टिः स्यान्मार्जना मृजा वासयोगस्तु चूर्णं स्यात्पिष्टातः पटवासकः । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् निर्वेश उपभोगोऽथ स्नानं सवनमाप्लवः । कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः स्याद् यक्षकर्दमो मित्रैर्वतिर्गात्रानुलेपनी । चन्दनागरुकस्तूरी कुङ्कुमैस्तु चतुःसमम् अगुर्वगुरुराजाहँ लोहं कृमिजवंशिके। अनार्यजं जोङ्गकं च मङ्गल्या मल्लिगन्धि यत्
॥ २९९ ॥
|| ३०० ॥
॥ ३०१॥
|| ३०२॥
॥३०३॥
॥ ३०४॥
૫૪
For Private And Personal Use Only