________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८१ ॥
।। २८२ ॥
॥ २८३ ॥
॥ २८४॥
॥ २८५ ॥
॥ २८६॥
पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठागुलिमध्यतः । कूर्चे क्षिप्रस्योपर्यहिस्कन्धः कूर्चशिरः समे तलहृदयं तु तलं मध्ये पादतलस्य तत् । तिलक: कालक: पिप्लुर्जडुलस्तिलकालकः रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह रस आहारतेजोऽग्निसंभवः षड्रसासवः । आत्रेयोऽसृक्करो धातुर्घनमूलमहापरः रक्तं रुधिरमाग्नेयं विस्रं तेजोभवे रसात् । शोणितं लोहितमसृग् वाशिष्ठं प्राणदासुरे क्षतजं मांसकार्यत्रं मांसं पललजङ्गले । रक्तात्तेजोभवे कव्यं काश्यपं तरसामिषे मेदस्कृत् पिशितं कीनं पलं पेश्यस्तु तल्लताः । वुक्का हृद् हृदयं वृक्का सुरसं च तदग्रिमम् शुष्कं वल्लूरमुत्तप्तं पूयदूष्ये पुनः समे। मेदोऽस्थिकृत् वपा मांसात् तेजोजे गौतमं वसा गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकः । अस्थि कुल्यं भारद्वाजं मेदस्तेजश्च मज्जकृत् मांसपित्तं श्वदयितं कर्करो देहधारकम् । मेदोजं कीकसं सारः करोटिः शिरसोऽस्थनि कपालकर्परौ तुल्यौ पृष्ठस्यास्थिन कशेरुका। शाखाऽस्थनि स्यान्नलकं पाङस्थिन वकिपशुके शरीरास्थि करङ्कः स्यात् कंकालमस्थिपञ्जरः । मज्जा तु कौशिकः शुक्रकरोऽस्थ्न: स्नेहसम्भवौ
॥ २८७ ॥
॥ २८८॥
॥ २८९ ॥
॥ २९० ॥
॥२९१ ॥
॥२९२ ॥
43
For Private And Personal Use Only