________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २६९॥
।। २७०॥
॥ २७१ ॥
॥ २७२ ॥
॥ २७३ ॥
।। २७४॥
दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः । पुष्पसः स्यादथ प्लीहा गुल्मोऽन्त्रं तु पुरीतति रोमावली रोमलता नाभि: स्यात्तुन्दकूपिका। नाभेरधो मूत्रपुटं बस्तिमूत्राशयोऽपि च मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः । श्रोणिः कलत्रं कटीरं काञ्चीपदं ककुद्मती नितम्बारोहौ स्त्रीकट्याः पश्चाज्जघनमग्रतः । त्रिकं वंशाधस्तत्पार्श्वकूपकौ तु कुकुन्दरे पुतौ स्फिजौ कटिप्रोथौ वसङ्गं तु च्युतिर्तुलिः । भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके स्त्रीचिह्नमथ पुंश्चिद्रं मेहनं शेपशेपसी। शिश्नं मेढ़ः कामलता लिङ्गं च द्वयमप्यदः गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः । सीवनी तदधः सूत्रं स्यादण्डं पेलमण्डक: मुष्कोऽण्डकोशो वृषणोऽपानं पायुर्मुदं च्युतिः । अधोमर्म शकृद्द्वारं त्रिवलीकबुली अपि विटपं तु महाबीज्यमन्तरा मुष्कवङ्क्षणम् । ऊरुसंधिर्वङ्क्षणः स्यात्सक्थ्यूरुस्तस्य पर्व तु जानुर्नलकीलोऽष्ठीवान् पश्चाद्भागोऽस्य मन्दिरः । कपोली त्वग्रिमो जङ्घा प्रसृता नलकिन्यपि प्रतिजङ्घा त्वग्रजङ्गा पिण्डिका तु पिचण्डिका। गुल्फस्तु चरणग्रन्थिघुटिको घुण्टको घुट: चरणः क्रमणः पादः पदोंऽहिश्चलनः क्रमः । पादमूलं गोहिरं स्यात् पार्णिण्स्तु घुटयोरधः
॥ २७५ ।।
॥ २७६ ॥
॥ २७७॥
॥ २७८ ॥
।। २७९ ॥
।। २८० ॥
પર
For Private And Personal Use Only