SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २०९ ॥ ॥ २१०॥ ॥ २११ ॥ ।। २१२ ॥ ॥ २१३॥ ।। २१४॥ पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयस्तुक् पितृष्वसुः । मातृष्वत्रीयस्तुग् मातृष्वसुर्मातृष्वसेयवत् विमातृजो वैमात्रेयो द्वैमातुरो द्विमातृजः । सत्यास्तु तनये सामातुरवद् भाद्रमातुरः सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । पौनर्भवपारस्त्रैणेयौ पुनर्भूपरस्त्रियोः दास्या दासेरदासेयो नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः स्वजाते त्वौरसोरस्यौ मते भर्तरि जारजः । गोलकोऽथामृते कुण्डो भ्राता तु स्यात्सहोदरः समानोदर्यसोदर्यसगर्भसहजा अपि। सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः जघन्यजे यविष्ठः स्यात्कनिष्ठोऽवरजोऽनुजः । स यवीयान् कनीयांश्च पितृव्यश्यालमातुला: पितुः पल्याश्च मातुश्च भ्रातरो देवृदेवरौ । देवा चावरजे पत्युर्जामिस्तु भगिनी स्वसा ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि । पत्न्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुली च सा कनिष्ठा श्यालिका हाली यन्त्रणी केलिकुञ्चिका। केलिर्द्रवः परीहास: क्रीडा लीला च नर्म च देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वसा तु जनकस्तातो बीजी जनयिता पिता ॥ २१५ ॥ ।। २१६॥ ।। २१७॥ || २१८॥ ।। २१९ ॥ || २२० ॥ ४७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy