________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९७ ॥
॥ १९८॥
॥ १९९ ॥
॥ २०० ॥
॥ २०१॥
।। २०२ ॥
भुजिष्या लञ्जिका रूपाजीवा वारवधूः पुनः । सा वारमुख्याऽथ चुन्दी कुट्टनी शम्भली समाः पोटा वोटा च चेटी च दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा पलिक्न्यथ रजस्वला पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवीः । उदक्या ऋतुमती च पुष्पहीना तु निष्कला राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्त्तवम् । रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलि: पशुक्रिया व्यवायो मैथुनं स्त्रीपुंसौ द्वन्द्वं मिथुनं च तत् । अन्तर्वत्नी गुविणी स्याद्गर्भवत्युदरिण्यपि आपन्नसत्वा गुर्वी च श्रद्धालुर्दोहदान्विता । विजाता च प्रजाता च जातापत्या प्रसूतिका गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः। गर्भाशयो जरायूल्बे कललोल्बे पुन: समे दोहदं दौ«दं श्रद्धा लालसा सूतिमासि तु । वैजननो विजननं प्रसवो नन्दनः पुनः उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रो दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः तुक् प्रजोभयोर्धात्रीयो भ्रातृव्यो भ्रातुरात्मजे । स्वस्त्रीयो भागिनेयश्च जामेयः कुतपश्च सः नप्ता पौत्रः पुत्रपुत्रो दौहित्रो दुहितुः सुतः । प्रतिनप्ता प्रपौत्रः स्यात्तत्पुत्रस्तु परम्परः
॥ २०३॥
॥ २०४॥
।। २०५ ॥
॥ २०६॥
॥ २०७॥
॥ २०८ ॥
४७
For Private And Personal Use Only