________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुश्रूषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः । उपचारः पदातिस्तु पत्तिः पद्गः पदातिक:
॥ १६१ ॥ पादातिक: पादचारी पदाजिपदिकावपि । सरः पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ।। १६२॥ प्रष्ठोऽथावेशिकागन्तू प्राघूणोऽभ्यागतोऽतिथिः । प्राघूर्णकेऽथावेशिकमातिथ्यं चातिथेय्यपि
॥ १६३ ।। सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तं गतेऽतिथिः । पादार्थं पाद्यमर्घार्थमर्थ्य वार्यथ गौरवम्
॥ १६४॥ अभ्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरुन्तुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजा ॥ १६५ ॥ स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्यातवप्तृकः । कुल्यः कुलीनोऽभिजात: कौलेयकमहाकुलौ ॥ १६६ ॥ जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजन: कुलम् । अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ॥ १६७॥ वशा सीमन्तिनी वामा वर्णिनी महिलाऽबला। योषा योषिद् विशेषास्तु कान्ता भीरुनितम्बिनी || १६८॥ प्रमदा सुन्दरी रामा रमणी ललनाऽङ्गना। स्वगुणेनोपमानेन मनोज्ञादिपदेन च
।। १६९ ॥ विशेषिताऽङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनाऽपि च
॥ १७० ॥ वामाक्षी सुस्मिताऽस्याः स्वं मानलीलास्मरादयः । लीला विलासो विच्छित्तिर्विब्बोकः किलिकिञ्चितम् ॥ १७१ ।। मोटायितं कुट्टमितं ललितं विहृतं तथा। विश्रमश्चेत्यर्लकाराः स्त्रीणां स्वाभाविका दश
॥ १७२ ॥
४3
For Private And Personal Use Only