________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः
सा कोपना भामिनी स्याच्छेका मत्ता च वाणिनी । कन्या कनी कुमारी च गौरी तु नग्निकाऽरजाः मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी । तलुनी दिक्करी वर्या पतिवरा स्वयंवरा सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी । पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः दाराः क्षेत्रं वधूर्भार्या जनी जायापरिग्रहः । द्वितीयोढा कलत्रं च पुरन्ध्री तु कुटुम्बिनी प्रजावती भ्रातुर्जाया सूनोः स्नुषा जनी वधूः । भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् वीरपत्नी वीरभार्या कुलस्त्री कुलबालिका । प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया
हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा । प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः विवोढा रमणो भोक्ता रुच्यो वरयिता धवः । जन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् पाणिग्रहणमुद्वाह उपाद् यामयमावपि । दारकर्म परिणयो जामाता दुहितुः पतिः उपपतिस्तु जारः स्याद्भुजङ्गो गणिकापतिः । जम्पती दम्पती जायापती भार्यापती समाः
यौतकं युतयोर्देयं सुदायो हरणं च तत् । कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः
४४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १७३ ॥
॥ १७४ ॥
॥ १७५ ॥
॥ १७६ ॥
॥ १७७ ॥
॥ १७८ ॥
॥ १७९ ॥
॥ १८० ॥
॥ १८१ ॥
।। १८२ ॥
॥ १८३ ॥
॥ १८४ ॥