________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३७॥
।। १३८ ॥
॥१३९ ॥
॥ १४०॥
॥ १४१ ॥
॥ १४२ ॥
भैषज्यमगदो जायुश्चिकित्सा रुक्प्रतिक्रिया। उपचर्योपचारौ च लङ्घनं त्वपतर्पणम् जागुलिको विषभिषक् स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये पटूलाघवार्तकल्यास्तु नीरुजि कुसृत्या विभवान्वेषी पार्श्वक: संधिजीवकः । सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः चपलश्चिकुरो नीलीरागस्तु स्थिरसौहृदः । ततो हरिद्रारागोऽन्यः सान्द्रस्निग्धस्तु मेदुरः गेहेनर्दी गेहेशूरः पिण्डीशूरोऽस्तिमान् धनी । स्वस्थानस्थः परद्वेषी गोष्ठश्वोऽथापदि स्थितः आपन्नोऽथापद् विपत्तिविपत् स्निग्धस्तु वत्सलः। उपाध्यभ्यागारिकौ तु कुटुम्बव्यापृते नरि जैवातृकस्तु दीर्घायुस्त्रासदायी तु शङ्कुरः । अभिपन्नः शरणार्थी कारणिक: परीक्षकः समर्धकस्तु वरदो व्रातीनाः सङ्घजीविनः । सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः सामाजिकाः सभा संसत् समाजः परिषत् सदः । पर्षत्समज्या गोष्ठ्यास्था आस्थानं समितिघंटा सांवत्सरो ज्यौतिषिको मौहूर्तिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकार्तान्तिका अपि विप्रश्निकेक्षणिकौ च सैद्धान्तिकस्तु तान्त्रिकः । लेखकेऽक्षरपूर्वाः स्युश्चणजीवकचञ्चवः वार्णिको लिपिकरश्चाक्षरन्यासे लिपिलिविः । मषिधानं मषिकूपी मलिनाम्बु मषी मसी
॥ १४३ ॥
॥ १४४॥
॥ १४५ ॥
॥ १४६॥
॥ १४७॥
॥ १४८ ॥
४१
For Private And Personal Use Only