SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११३॥ ॥ ११४॥ ।। ११५ ॥ ॥११६ ॥ ।। ११७॥ ।। ११८ ॥ निर्दिग्धो मांसलञ्चोपचितोऽथ दुर्बलः कृशः । क्षामः क्षीणस्तनुश्छातस्तलिनामांसपेलवाः पिचिण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदर्युदरिले विखविखुविना अनासिके नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च। खरणास्तु खरणसो नःक्षुद्रः क्षुद्रनासिकः खुरणाः स्यात्खुरणस उन्नसस्तूग्रनासिकः । पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः शिपिविष्टो बभ्ररथ काणः कनन एकद्दक् । पृश्निरल्पतनौ कुब्जे गडुलः कुकरे कुणिः निखर्वः खट्टनः खर्वः खर्वशाखश्च वामनः । अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः वण्डश्च शिपिविष्टश्च खोडखोरौ तु खजके । विकलाङ्गस्तु पोगण्ड ऊर्ध्वज़ुरूर्वजानुकः ऊर्ध्वज्ञश्चाप्यथ प्रजुप्रज्ञौ विरलजानुके। संजुसंज्ञौ युतजानौ वलिनो वलिभः समौ उग्रदन् दन्तुरः स्यात् प्रलम्बाण्डस्तु मुष्करः । अन्धो गताक्ष उत्पश्य उन्मुखोऽधोमुखस्त्ववाङ् मुण्डस्तु मुण्डित: केशी केशवः केशिकोऽपि च । वलिर: केकरो वृद्धनाभौ तुण्डिलतुण्डिभौ आमयाव्यपटुग्लानो ग्लास्नुर्विकृत आतुरः । व्याधितोऽभ्यमितोऽभ्यान्तो दर्दुरोगी तु दर्गुणः पामनः कच्छुरस्तुल्यौ सातिसारोऽतिसारकी। वातकी वातरोगी स्यात् श्लेष्मलःश्लेष्मणः कफी ॥ ११९ ॥ ॥ १२० ॥ ॥ १२१ ॥ ॥१२२ ॥ ॥ १२३ ॥ ॥ १२४ ॥ 36 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy