SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८९ ॥ ॥ ९०॥ ।। ९१ ।। ॥ ९२ ॥ ।। ९३॥ ॥ ९४ ॥ कल्यवर्तः प्रातराश: सन्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोल: कवको गुडः गण्डोल: कवलस्तृप्ते त्वाध्रातसुहिताऽऽशिताः । तृप्तिः सौहित्यमाघ्राणमथभुक्तसमुज्झिते फेला पिण्डोलिफेली च स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ आधुनः स्यादौदरिको विजिगीषाविजिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षक: शाष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः । गृध्नस्तु गर्धनस्तृष्णक् लिप्सुर्लुब्धोऽभिलाषुकः लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्क्षाऽऽशंसागर्द्धवाञ्छाऽऽशेच्छेहातृण्मनोरथाः कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च विधेये विनयस्थ: स्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीनशारदौ । शुभंयुः शुभसंयुक्तः स्यादहयुरहंकृतः कामुक: कमिता कम्रोऽनुक: कामयिताऽभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः । विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः मत्ते शौण्डोत्कटक्षीबा उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः ॥९५ ।। ॥९६॥ ।। ९७॥ ॥ २८ ॥ ।। ९९ ॥ ।। १०० ॥ 30 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy