________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८९ ॥
॥ ९०॥
।। ९१ ।।
॥ ९२ ॥
।। ९३॥
॥ ९४ ॥
कल्यवर्तः प्रातराश: सन्धिस्तु सहभोजनम् । ग्रासो गुडेरकः पिण्डो गडोल: कवको गुडः गण्डोल: कवलस्तृप्ते त्वाध्रातसुहिताऽऽशिताः । तृप्तिः सौहित्यमाघ्राणमथभुक्तसमुज्झिते फेला पिण्डोलिफेली च स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरप्यथ आधुनः स्यादौदरिको विजिगीषाविजिते । उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षक: शाष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः । गृध्नस्तु गर्धनस्तृष्णक् लिप्सुर्लुब्धोऽभिलाषुकः लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा । काङ्क्षाऽऽशंसागर्द्धवाञ्छाऽऽशेच्छेहातृण्मनोरथाः कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः । अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च विधेये विनयस्थ: स्यादाश्रवो वचनेस्थितः । वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ वीक्षापन्नो विलक्षोऽथाधृष्टे शालीनशारदौ । शुभंयुः शुभसंयुक्तः स्यादहयुरहंकृतः कामुक: कमिता कम्रोऽनुक: कामयिताऽभिकः । कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः । विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः मत्ते शौण्डोत्कटक्षीबा उत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः
॥९५ ।।
॥९६॥
।। ९७॥
॥ २८ ॥
।। ९९ ॥
।। १०० ॥
30
For Private And Personal Use Only