________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शूल्यं शूलाकृतं मांसं निष्क्वाथो रसकः समौ । प्रणीतमुपसंपन्नं स्निग्धे मसृणचिक्कणे पिच्छिलं तु विजिविलं विज्जलं विजिलं च तत् । भावितं तु वासितं स्यात्तुल्ये संमृष्टशोधिते काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् । कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् चुकं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् । महारसं सुवीराम्लं सौवीरं प्रक्षणं पुनः तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः । स्यात् तिन्तिडीकं तु चुकं वृक्षाम्लं चाम्लवेतसे हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी । क्षवः क्षुताभिजननो राजिका राजसर्षपः असुरी कृष्णिका चासौ कुस्तुम्बुरु तु धान्यकम् । धन्या धन्याकं धान्याकं मरिचं कृष्णमूषणम् कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् । शुण्ठी महौषधं विश्वा नागरं विश्वभेषजम् वैदेही पिप्पली कृष्णोपकुल्या मागधी कणा । तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा । सहस्रवेधि वाल्हीकं जतुकं हिङ्गु रामठम् न्यादः स्वदनं स्वादनमशनं निघसो वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः
प्सानावष्वाणविष्वाणा भोजनं जेमनादने । चर्वणं चूर्णनं दन्तैजिह्वास्वादस्तु लेहनम्
39
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। ७७ ।।
11 192 11
11198 11
॥ ८० ॥
॥ ८१ ॥
॥ ८२ ॥
11 23 11
1128 11
।। ८५ ।।
॥ ८६ ॥
1129 11
11 22 11