________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शूरचारभटो वीरो विक्रान्तश्चाथ कातरः । दरितश्चकितो भीतो भीरुभीरुकभीलुकाः
॥ २९ ॥ विहस्तव्याकुलौ व्यग्रे कान्दिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञपिञ्जला भृशमाकुले
॥ ३० ॥ महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः
॥ ३१ ॥ कीनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः । किंपचानो दयालुस्तु कृपालुः करुणापरः
॥ ३२ ॥ सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा । कृपाऽनुकम्पाऽनुक्रोशो हिंस्रे शरारुघातुको
॥ ३३ ॥ व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्। निस्तहणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि ॥ ३५ ॥ अपासनं वर्जनमारपिञ्जा निष्कारणक्राथविशारणानि । स्युः कर्तने कल्पनवर्धने च छेदश्च घातोद्यत आततायी ॥३६ ॥ स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । प्रमीत उपसंपन्न: परेतप्रेतसंस्थिताः
॥ ३७॥ नामालेख्ययश:शेषो व्यापन्नोपगतौ मृतः । परासुस्तदहे दानं तदर्थमौर्ध्वदेहिकम् मृतस्नानमपस्नानं निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोजस: ॥ ३९ ॥ दक्षिणे सरलोदारौ शठस्तु निकृतोऽनृजुः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः
।। ३८ 11
॥ ४०॥
૩૨
For Private And Personal Use Only