SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शूरचारभटो वीरो विक्रान्तश्चाथ कातरः । दरितश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ २९ ॥ विहस्तव्याकुलौ व्यग्रे कान्दिशीको भयद्रुते । उत्पिञ्जलसमुत्पिञपिञ्जला भृशमाकुले ॥ ३० ॥ महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः । महामना महात्मा च कृपणस्तु मितंपचः ॥ ३१ ॥ कीनाशस्तद्धनः क्षुद्रकदर्यदृढमुष्टयः । किंपचानो दयालुस्तु कृपालुः करुणापरः ॥ ३२ ॥ सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा । कृपाऽनुकम्पाऽनुक्रोशो हिंस्रे शरारुघातुको ॥ ३३ ॥ व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम्। निस्तहणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रतिघातनं वधः प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः । निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि ॥ ३५ ॥ अपासनं वर्जनमारपिञ्जा निष्कारणक्राथविशारणानि । स्युः कर्तने कल्पनवर्धने च छेदश्च घातोद्यत आततायी ॥३६ ॥ स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति । प्रमीत उपसंपन्न: परेतप्रेतसंस्थिताः ॥ ३७॥ नामालेख्ययश:शेषो व्यापन्नोपगतौ मृतः । परासुस्तदहे दानं तदर्थमौर्ध्वदेहिकम् मृतस्नानमपस्नानं निवापः पितृतर्पणम् । चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोजस: ॥ ३९ ॥ दक्षिणे सरलोदारौ शठस्तु निकृतोऽनृजुः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ।। ३८ 11 ॥ ४०॥ ૩૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy