SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पायारम्मि य घारो, घारंतो घेवरे चेव । गाणम्मि घायणो, भच्छिए घिअं, खुज्जए घिट्टो ॥२८२ ॥ भेके घुग्घुरि-घुरुघुरिणो, घुत्तिय-घुसिणिया गविट्ठम्मि । धुंघुरुडो उक्केरे, घुग्घुस्सुसयं ससंकभणियम्मि ॥ २८३ ।। कण्णोवकण्णियाए घुणघुणिया, घुसिरसारं अवण्हाणे। घुट्टघुणियं गिरिगंडे, घुग्घुच्छणयं च खेयम्मि ।। २८४ ॥ घोरी सलहविसेसे, घोसाली सरयवल्लिभेयम्मि । घट्टो कुसुंभरत्ते, सरियातूहम्मि, वंसे य ॥ २८५ ॥ घम्मोडी मज्झण्हे, मसए, गामणितिणे चेव। घोरो णासिअ-गिद्धेसु, घोलियं सिलयले हढकए य ॥२८६ ॥ इत्याचार्यश्री हेमचन्द्रविरचितायां देशीशब्दसंग्रहवृत्तौ द्वितीयो वर्गः। तृतीयः वर्गः चत्तो तक्कू, चंगं चारुं, चड-चोट्टियाउ सिहा । चटू य दारुहत्थे, चंभो चासो य सीरसीमंते ॥ २८७ ॥ चत्थरि-चहुट्ट-चंडिक्का हास-णिमग्ग-रोसेसु । चंदिल-चउक्क-चक्कोडा णाविय-चच्चर-अग्गिभेएसु ॥ २८८ ॥ पीण-च्छिण्ण-विगाणेसु चंडिल-चंडिय-चवेणा । जुयकरपुडे चवेडी, तजा चकप्पा चुडुप्पा य ॥ २८९॥ चच्चिक-चित्तला मंडियम्मि, कुमुयम्मि चंदोज्जं । चक्खुड्डणं च पेक्खणए, चंचप्परं असच्चम्मि ॥ २९०॥ मोरम्मि चंदइल्लो, चउक्करो कत्तिकेयम्मि । चडियारो आडोवे, अहिभेए चक्कुलंडा य ॥ २९१॥ णामम्मि चरुल्लेवं, चक्खडियं जीवियव्वम्मि । चंदट्ठिया य खवए, उम्मीए चक्कणाहयं चेव ॥ २९२ ॥ 3७४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy