________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हालम्मि चउरचिंधो, णारङ्गफलम्मि चक्कणभयं च । चंदवडाया अद्धाऽऽवरियङ्गी, चक्खुरक्खणी लज्जा ॥ २९३ ॥ चडुलातिलयं कंचणसंकलियालंबिरयणतिलयम्मि। सढ-तंडुल-सिरभूसासु चाड-चाउलय-चालवासा य ॥२९४ ॥ गंठिच्छेयय-गिम्हाणिलेसु चारणय-चारवाया वि । चिल्ला सउलीए, चिविडणासए चिच्च-चिच्चरया ॥२९५ ॥ बालम्मि चिल्ल-चेडा, चिच्चं रमणे, हुयासणे चिच्ची। चिचिणि-चिंचा अम्बिलियाए, तह चिंचणी घरट्टीए ॥ २९६ ॥ मसयम्मि चिल्लिरी रोमसम्मि चिमिणो, कुडीए चिरया य । चिक्खल्लो कद्दमए, मुसले चिल्लूर-चेलुंपा ॥२९७ ॥ उल्ले चिलिच्चिल-चिलिच्चीला, परितोसियम्मि चित्तठिओ। चिरिहिट्टी य चिणोट्ठी, महुपडले चित्तदाऊ य ॥ २९८ ॥ चण्डातकम्मि चिफुल्लणी, चिरिचिरा-चिरिचिरा धारा । चलियम्मि य चिंचइओ, णिण्णासिययम्मि चिद्दविओ ॥२९९ ॥ दहिए चिरिड्डिहिल्लं, चीही मुत्थासमुत्थतिणे । चीवट्टी भल्लीए, चुक्को मुट्ठीइ, चुज्जं अच्छरिए ॥३००॥ परिसोसियम्मि चुंछो, ससिणेहे चुप्प-चोप्फुच्चा।। चुल्ली सिलाइ, चुडुली उक्का, चुणिओ विधारियए ॥३०१॥ चुण्णासी दासी, चुंचुय-चुप्पल-चुंभला य सेहरए । चुण्णाआ अ कलाए, छागम्मि य चुक्कड-चुलप्पा ॥३०२ ॥ चुप्पालओ गवक्खे, वत्थे णवरत्तयम्मि चुप्पलियं । चुल्लोडओ वि जेतु, चुण्णप्पहयम्मि चुण्णइओ ॥३०३ ॥ अलसम्मि चुंचुमाली, चुंचुलिपूरो य चुलुयम्मि। वलयावलि-थणसिह-वामणएसुं चूड-चूअ-चोला अ ॥ ३०४ ॥
304
For Private And Personal Use Only