________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंकारो अत्थारो साहिज्जे, अत्थुडं लहुए । अकंतं च पवुड्डे, अंबोच्ची पुप्फालावीए
॥९॥ धणंवतम्मि अहेल्लो, अवियं भणिए, गयम्मि अट्टट्टो। अज्झत्थो आगयए, अइणं गिरियडं, अणंतं ओमाले ॥१०॥ आले अलग्गं, अलिणो विंचुअए, अंबुसू सरहे । अक्कुटुं अज्झासियं, अंकिय-अवरुंडिया अ परिरंभे ॥११ ।। खग्गम्मि अणप्पो, अल्लओ परिचिए, पसुम्मि अक्कोडो । कयलीइ असारा, आवणे अवारो अवारी य
॥१२॥ मोरे अल्लल्लो, कुक्कुडे अलंपो, अआलि दुद्दिणए। निण्णेहम्मि अअंखो, अज्झस्सं सवियं, अक्खए अणहं ॥१३॥ अंजसं उज्जू, अदाओ मुकुरे, अंछियं च कड्ढिअए। असियं दत्ते, सवसे अप्पज्झो, अणवसरम्मि अत्थक्कं ॥ १४ ॥ अकंदो आरक्खे, अंबे-कडक्खेसु अंबिर-अवंगा। चंदे अमय-अमयणिग्गमा य, अद्दण्ण-अद्दणा विहुरे ॥ १५ ॥ मच्छम्मि अंडओ, अइरो आउत्तम्मि, अंबडो कढिणे। अलयं विहुमं, अडणी मग्गे, अलिया अत्थयारिआ य सही॥ १६ ॥ अहरो अखमे, अजुओ सत्तच्छए, अज्झओ सइज्झम्मि। अवगणणाए अगिला -- अवण्ण - अण्णत्ति -अग्गहणा ॥ १७ ॥ अयडो अंधंधू कूवे, अणड-अणाड-अविणयवरा जारे । अविणयवईए अडया तहा अहव्वा अडयणा य ॥ १८ ॥ अग्घाणो अण्णइओ तित्तम्मि, हढे अडाड-अणुवा य । गोसम्मि अणिल्लं तह अणोलय-अणुदवि-अणुअल्ला ॥ १९ ॥ अप्फुण्णं अहिसायं आपुण्णे, अवडओ य तिणपुरिसे। अवगूढं विलिए, खणरहिए अवरिक्क-अणरिक्का ॥२०॥
૩૫૧
For Private And Personal Use Only