________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधानद्वीपिनौ निपानं शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपा: कुणपः कुतपावापचापशूर्पाः ॥ १०७ ॥
स्तूपोडुपौ विटपमण्डपशष्पबाष्पद्वीपानि विष्टपनिपौ शफडिम्बबिम्बा: । जम्भः कुसुम्भककुभौ कलभो निभार्मसंक्रामसंक्रमललामहिमानि हेमः
Acharya Shri Kailassagarsuri Gyanmandir
३४७
उद्यमकामोद्यामाश्रमकुट्टिमकुसुमसङ्गमा गुल्मः । क्षेममा कम्बलिवाह्यो मैरेयतूर्यौ च पूयाजन्यप्रमयसमया राजसूयो हिरण्याये सङ्ख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्याव्ययकवियवद्गोमयं पारिहार्यः पारावारातिखरशिखराः क्षत्रवस्त्रोपवस्त्रा: अलिञ्जरः कूबरकूरवेरनीहारहिञ्जीरसहस्रमेदाः । संसारसीरौ तुवरश्च सूत्रशृङ्गारपद्रान्तरकर्णपूराः नेत्रं वक्त्र पवित्र पत्रसमरोशीरान्धकारा वरः केदारप्रवरौ कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शरभ्राष्ट्रोपरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि । कासारकेसरकरीरशरीरजीरमञ्जीरशेखरयुगन्धरवज्रवप्राः ॥ ११३ ॥ आलवालपलभालपलालाः पल्वलः खलचषालविशालाः । शूलमूलमुकुलास्तलतैलौ तूलकुङ्मलतमालकपालाः कवलप्रवालबलशम्बलोत्पलो
॥ ११२ ॥
॥ ११४ ॥
पलशीलशैलशकलाङ्गुलाञ्चलाः ।
For Private And Personal Use Only
।। १०८ ।।
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥