________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपे । कदम्बकस्तुतुम्भोऽथ, सिद्धार्थः श्वेतसर्षपः माषादयः शमीधान्यं, शूकधान्यं यवादयः । स्यात्सस्यशूके किंसारु, कणिशं सस्यशीर्षकम् स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोऽफले त्विह । पलालो धान्यत्वपलः, तुषे बुसे कडङ्गरः
Acharya Shri Kailassagarsuri Gyanmandir
कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिविरचितम् ॥ लिङ्गानुशासनम्॥
॥ ३९६ ॥
इत्याचार्य श्रीहेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः ।
पुल्लिङ्गं कटणथपभमयरषसस्नवन्तमिमनलौ किश्तिव् । ननङौ घघञौ दः किर्भावे खोऽकर्तरि च कः स्यात् हस्तस्तनौष्ठनखदन्तकपोलगुल्फकेशान्धुगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ - हैमारिवर्षविषबोलरथाशनीनाम्
श्वेतप्लवात्ममुरजासिकफाभ्रपङ्कमन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम
बर्होऽच्छदेऽहिर्वप्रे व्रीह्यग्न्योर्हायनबर्हिषौ
S
I
मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मणीनयोः कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोद्ये घनो भूम्नि दारप्राणासुवल्वजाः
339
For Private And Personal Use Only
॥ ३९४ ॥
।। ३९५ ।।
॥ १ ॥
॥ २ ॥
॥३॥
॥ ४ ॥
॥५॥