SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षण्ढतिले तिलपिञ्जस्तिलपेजोऽथ सर्षपे । कदम्बकस्तुतुम्भोऽथ, सिद्धार्थः श्वेतसर्षपः माषादयः शमीधान्यं, शूकधान्यं यवादयः । स्यात्सस्यशूके किंसारु, कणिशं सस्यशीर्षकम् स्तम्बे तु गुच्छो धान्यादेर्नालः काण्डोऽफले त्विह । पलालो धान्यत्वपलः, तुषे बुसे कडङ्गरः Acharya Shri Kailassagarsuri Gyanmandir कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिविरचितम् ॥ लिङ्गानुशासनम्॥ ॥ ३९६ ॥ इत्याचार्य श्रीहेमचन्द्रविरचिते निघण्टुशेषे षष्ठो धान्यकाण्डः । इति श्रीहेमचन्द्राचार्यविरचितो निघण्टुशेषः समाप्तः । पुल्लिङ्गं कटणथपभमयरषसस्नवन्तमिमनलौ किश्तिव् । ननङौ घघञौ दः किर्भावे खोऽकर्तरि च कः स्यात् हस्तस्तनौष्ठनखदन्तकपोलगुल्फकेशान्धुगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ - हैमारिवर्षविषबोलरथाशनीनाम् श्वेतप्लवात्ममुरजासिकफाभ्रपङ्कमन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोणमासधान्याध्वराग्निमरुतां सभिदां तु नाम बर्होऽच्छदेऽहिर्वप्रे व्रीह्यग्न्योर्हायनबर्हिषौ S I मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मणीनयोः कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोद्ये घनो भूम्नि दारप्राणासुवल्वजाः 339 For Private And Personal Use Only ॥ ३९४ ॥ ।। ३९५ ।। ॥ १ ॥ ॥ २ ॥ ॥३॥ ॥ ४ ॥ ॥५॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy