SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७ ॥ ॥ ८ ॥ कान्तश्चन्द्रार्कनामाय:परो यानार्थतो युगः । यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥६॥ वाकोत्तरा नक्तकरल्लकाङ्का न्युडोत्तरासङ्गतरङ्गरङ्गाः । परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गतमङ्गमङ्गाः वेगसमुद्गावपाङ्गवर्गौघार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुञ्जा अवटः पट्टहठप्रकोष्ठकोष्ठाः अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रूणमलक्तकुन्तौ ॥९॥ पोतः पिष्टात: पृषतश्चोत्पातवातावर्थकपर्दी । बुबुदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाधः ॥१०॥ अर्द्धसुदर्शनदेवनमहाऽभिजनजनाः परिघातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥११॥ शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मन्त्रामित्रौ कटप्रपुण्ड्राराः कल्लोलौल्लौ च खल्लतल्लो ॥१२॥ कण्डोलपोटगलपुद्गलकालबालाऽऽवेला गलो जगलहिङ्गुलगोलफालाः । स्याद् देवलो बहुलतण्डुलपत्रपालवातूलतालजडुला भृमलो निचोल: ॥ १३ ॥ कामलकुद्दालावयवस्वाः सुवरौरवयावाः शिवदावौ । माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशी ॥१४॥ कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्वृहकलहाः पक्षराशिवराश्यृषिः ॥ १५ ॥ दुन्दुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः।। अग्निवह्रिकृमयोऽहिदीदिविग्रन्थिकुक्षिदृतयोऽर्दनिर्ध्वनिः ॥ १६ ॥ 330 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy