SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यैकादश भेदाः स्युः पुण्ड्रकान्तारकादयः । नले नड: शून्यमध्यो, गमनो नर्तको नटः ॥ ३७० ॥ अरण्यनलको रन्ध्री, पोटगलो विभीषणः । नलिनुप्मनलिका, नाकुली लेखकाञ्चिता ॥ ३७१ ॥ शरे तु मुञ्जो बाणाख्यः, स्थूलदर्भः पितामहः । गुञ्जस्तजनको भद्रमुञ्जो याजनकक्षुरः ।। ३७२॥ मुञ्जस्तु यजिको मध्ये, दृढत्वग्ब्रह्ममेखलः । अथ बालतृणे शष्पं, शुकं शालिकमङ्गुलम् ॥ ३७३ ।। तृणं स्यादर्जुनं घासे, यवसं चारि इत्यपि । दर्वायां तु शतपर्वा, भार्गवी विजया जया ॥ ३७४ ॥ मङ्गल्या स्यादलाऽनन्ता, मरी प्रतानिका रुहा। सहस्रवीर्या श्यामाङ्गो, हरिता हरिताल्यपि ॥ ३७५ ॥ श्वेतदूर्वा तु गोलोमी, शतवीर्या शता लता। गण्डदूर्वायां मुण्डाली, वारुणी शकुलाक्षक: ।। ३७६ ॥ मुस्तायां भद्रको भद्रमुस्ता राजकशेरुकः । गुन्द्री वरोहो गाङ्गेयः, कुरुविन्दोऽम्बुदाह्वयः ॥ ३७७ ॥ कुटं नटे तु कैवर्ती, मुस्तकं जीवनाह्वयम् । काण्डीरकं जीवबुध्नं, गोन गोपुरप्लवम् ॥ ३७८ ॥ शतपुष्पं दारपुरं, वानेयं परिपेलवम् । जलमुक्ता मुस्तकाभं, शैवालदलसंभवम् ।। ३७९ ॥ वीरणे तु वीरतरं वीरभद्रं समूलकम् । मूलेऽस्योशीरमभयं, समगन्धि रणप्रियम् ॥ ३८० ॥ लामज्जके तु नलदममृणालं लवं लघु । इष्टकापथकं शीघ्रं, दीर्घमूलं जलाशयम् ॥ ३८१ ।। इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे पञ्चमस्तृणकाण्डः । 33४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy