SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिभिट्यां त्रपुसी वालुक्येर्वारुफ्डपत्रिका । ऊर्वारु: कर्कटीस्तत्र, फला राजादनीलता ॥ ३५९॥ छर्दनीव विषाडुश्च, तस्याः पक्वफलस्फुटी । कूर्चके शृङ्गकः सर्जो, दीर्घायुः कूर्चशीर्षक: ॥ ३६०॥ मङ्गल्यनामधेये च, जीवकः प्रियजीवकः । हस्वाङ्गको मधुरकः, प्राणकश्चिरजीव्यपि ।। ३६१ ॥ पुष्करमूले स्यान्मूलं, वीरपुष्करनामकम् । पौष्करं पुष्करजटा, कश्मीरं पद्मवर्णकम् ॥ ३६२ ॥ मस्तुगन्धायां तु गन्धा, खरपुष्पा शकम्भरा । कर्वरी बर्बरी तुङ्गी, पूतिमयूर इत्यपि ॥ ३६३ ॥ बिम्ब्यां रक्तफला गोल्हा, प्रवालफलघोषिका । ओष्ठोपमफला तुण्डी, तुण्डिका पीलुपर्ण्यपि ॥ ३६४ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे चतुर्थः शाककाण्डः । रोहिषं कामकं पौरं, भूतिकं भूतिकत्तृणम् । सौगन्धिकं देवजग्धं, शकलिव्यामपुद्गले ॥३६५ ॥ भूस्तृणं रोहितं छत्रातिच्छत्रककटुम्बके । भूतिकं भूतपालघ्नं, माला तृणसुगन्धके ॥ ३६६ ॥ दर्भे दभ्रः खरो बहिर्वीरास्तवीक्रुधः कुशः । सारी वानीरजो गुन्द्रा, पवित्रा कुतसावपि ॥ ३६७॥ काशे स्यादिक्षुगन्धेक्षुकाण्डश्चामरपुष्पकः । वायसेक्षुः पोटगल: कासेक्षुः कोकिनां क्षमः ॥ ३६८॥ उलपू वल्वजो बालकेशी दृढलतापि च । इथू रसालो गण्डीरी, गण्डकी क्षुद्रपत्रक: ॥ ३६९॥ 333 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy