SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२१ ॥ ॥ २२२॥ ॥ २२३ ।। ॥ २२४॥ ॥ २२५ ।। ॥ २२६॥ वैवयं कालिकाऽथाश्रु बाष्पो नेत्राम्बु रोदनम् । असमस्रु प्रलयस्त्वचेष्टतेत्यष्टसात्त्विकाः धृति: संतोष: स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः। मतिर्मनीषा बुद्धि(धिषणाज्ञप्तिचेतनाः प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । व्रीडा लज्जा मन्दाक्षं हीस्त्रपा साऽपत्रपाऽन्यतः जाड्यं मौख्यं विषादोऽवसाद: सादो विषण्णता । मदो मुन्मोहसंभेदो व्याधिस्त्वाधी रुजाकरः निद्रा प्रमीला शयनं संवेशस्वापसंलयाः । नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका औत्सुक्यं रणरणकोत्कण्ठे आयल्लकारती । हल्लेखोत्कलिके चाथावहित्थाऽऽकारगोपनम् शङ्काऽनिष्टोत्प्रेक्षणं स्याच्चापलं त्वनवस्थितिः । आलस्यं तन्द्रा कौसीद्यं हर्षश्चित्तप्रसन्नता हादः प्रमोदः प्रमदो मुत्प्रीत्यामोदसंमदाः । आनन्दानन्दथू गर्वस्त्वहंकारोऽवलिप्तता दर्पोऽभिमानो ममता मानश्चित्तोन्नतिः स्मयः । सा मिथोऽहमहमिका या तु संभावनाऽऽत्मनि दोत्साऽऽहोपुरुषिका स्यादहपूर्विका पुनः । अहंपूर्वमहंपूर्वमित्युग्रत्वं तु चण्डता ॥ २२७॥ ।। २२८॥ ॥ २२९ ॥ ॥ २३० ॥ ॥ २३१ ॥ ।। २३२ ॥ ૨છે. For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy