________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा । स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः । घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् वक्रोष्ठिकाऽथ हसितं किंचिद्द्दष्टरदाङ्कुरे । किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि अतिहासस्त्वनुस्यूतेऽपहासोऽकारणात् कृते । सोत्प्रासे त्वाच्छुरितकं हसनं स्फुरदोष्ठके शोकः शुक् शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा । कुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका । अध्यवसाय ऊर्जोऽथ वीर्यं सोऽतिशयान्वितः भयं भीर्भीतिरातङ्क आशङ्का साध्वसं दरः । भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् अदृष्टं वह्नितोयादेर्दृष्टं स्वपरचक्रजम् । भयङ्करं प्रतिभयं भीमं भीष्मं भयानकम्
भीषणं भैरवं घोरं दारुणं च भयावहम् । जुगुप्सा तु घृणाऽथ स्याद्विस्मयश्चित्रमद्भुतम् चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि । तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः । रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् रोमोद्गम उद्घषणमुल्लकसनमित्यपि । स्वरभेदस्तु कल्लत्वं स्वरे कम्पस्तु वेपथुः
૨૬
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २०९ ॥
॥ २१० ॥
॥ २११ ॥
॥ २१२ ॥
॥ २१३ ॥
॥ २१४ ॥
।। २१५ ।।
॥ २१६ ॥
॥ २१७ ॥
॥ २१८ ॥
॥ २१९ ॥
॥ २२० ॥