________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९७ ॥
॥ १९८॥
॥ १९९॥
॥ २०० ॥
॥ २०१॥
॥ २०२॥
स चतुर्विध आहार्यो रचितो भूषणादिना । वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विकः स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति अभिनेयप्रकाराः स्युर्भाषा: षट् संस्कृतादिकाः। भारती सात्वती कैशिक्यारभट्यौ च वृत्तयः वाद्यं वादित्रमातोद्यं तूर्यं तूरं स्मरध्वजः । ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् वंशादिकं तु शुषिरमानद्धं मुरजादिकम् । वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका वल्लकी साऽथ तन्त्रीभिः सप्तभिः परिवादिनी। शिवस्य वीणाऽनालम्बी सरस्वत्यास्तु कच्छपी नारदस्य तु महती गणानां तु प्रभावती । विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती चण्डालानां तु कयेलवीणा चाण्डालिका च सा । काय: कोलम्बकस्तस्या उपनाहो निबन्धनम् दण्ड: पुन: प्रवालः स्यात्ककुभस्तु प्रसेवकः । मूले वंशशलाका स्यात्कलिका कूणिकापि च कालस्य क्रियया मानं ताल: साम्यं पुनर्लयः । द्रुतं विलम्बितं मध्यमोघस्तत्वं घनं कमात् मृदङ्गो मुरजः सोङ्क्यालिङ्ग्युर्वक इति त्रिधा । स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् । शृङ्गारहास्यकरुणारौद्रवीरभयानकाः
।। २०३ ॥
। २०४॥
।। २०५ ॥
।। २०६॥
॥ २०७॥
।। २०८॥
૨૫
For Private And Personal Use Only