SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३३५ ॥ ॥ ३३६ ॥ ॥ ३३७॥ ॥ ३३८ ॥ ॥ ३३९ ॥ ॥ ३४०॥ महाकन्दोऽपदोऽप्येष, गृञ्जनो दीर्घपत्रकः । पलाण्डौ यवनेष्टः स्यात्सुकन्दो वक्रभूषणः फरणः स तु हरितो, लतार्को दुद्रुमोऽपि च । सप्तलायां बहुफेना, सातला बिन्दुलाऽमली सारी मरालिका दीप्ता, फेना च मकसा यवा । प्रसारण्यां चारुपर्णी, भद्रपर्णी प्रतानिका भद्रबला भद्रलता, भद्रकाली महाबला । सारणी सुप्रसारा च, राजा बला चसापि च ब्राह्मी वयःस्था मत्स्याक्षी, ब्राह्मणी सोमवल्लरी । सरस्वती सत्यवती, सुख (सुसुखा) ब्रह्मचारिणी सूरणे कण्डुरः कन्दोऽर्शोधाती चित्रदण्डकः । वृद्धदारुके त्वावेगी, जीर्णवालुकजुङ्गको अजाण्टी ऋक्षगन्धा स्यादन्तकोटकपुष्पिका। सुवर्चलायां मण्डूकी, बदराऽऽदित्यवल्लभा मण्डूकपर्ण्यर्कभक्तादित्यवल्ली सुखोद्भिदा । भृङ्गराजे भृङ्गरजो, भृङ्गार: केशरञ्जनी अमारको भेकरजो, भृङ्गो मार्कव इत्यपि। कासमर्दे त्वरिमर्दः, कालं कतककर्कशौ वास्तुके तु शाक श्रेष्ठः, प्रवाल: क्षारपत्रकः । शाकवीरो वीरशाकस्ताम्रपुष्पः प्रसादकः पालयायां तु पालङ्या छुरिका मधुसूदनी । जीवन्त्यां स्याज्जीवनीयं, जीवनी जीवर्द्धिनी माङ्गल्यनामधेया च, शाकश्रेष्ठा यशस्करी । स्यादम्ललोणिकायां तु, चाङ्गेरी चुक्रिका रसा ॥ ३४१॥ ॥ ३४२ ॥ ॥ ३४३॥ ॥ ३४४॥ ॥ ३४५ ॥ ॥३४६ ।। 33१ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy