SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandiri कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे ॥३२४॥ बिसप्रसूनं नालीकं , तामरसं महोत्पलम् । तज्जलात्सरसः पङ्कात्, परै रुहजन्मजैः ॥ ३२५॥ पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं, कैरविण्यां कुमुद्वती ॥ ३२६॥ उत्पले स्यात्कुवलयं, कुवेलं कुवलं कुवम् । श्वेते तु कुमुदं चैव, कैरवं गर्दभाह्वयम् ।। ३२७॥ नीले तु स्यादिन्दीवरं, हल्लकं रक्तसंधिकम् । सौगन्धिके तु कल्हारं, बीजकोशे वराटकः ॥ ३२८ ॥ पद्मनाले तु मृणालं [बिसिनी] तन्तुलं बिसम् । किञ्जल्के केसरं नव्यदले संवर्तिका भवेत् ।। ३२९ ।। पद्मकन्दे करहाटशिफे शालूकमौन्पले । पद्मबीजे तु पद्माक्षं, पद्मकर्कटिकेत्यपि || ३३० ॥ वारिपां तु पानीयवृष्टगा कुम्भिका हठः । जलशूके जलनीली, तथा शैवालशैवले ॥ ३३१॥ __इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे तृतीयो लताकाण्डः । शतपुष्पायां तु घोषा, शताह्या माधवी मिषिः । अतिच्छत्रा छत्रपुष्पाऽर्वाक्पुष्पा कारवी सहा जीरके तु कणाजाजी, जरणः कणजीरकः । कृष्णेऽस्मिन् कारवी पृथ्वी, सुगन्धा तुषवी पृथुः ॥ ३३३॥ उपकुञ्ची कुञ्चिका च, कालोपकुञ्चिकापि च । रसोने लशुनो म्लेच्छकन्दोऽरिष्ठो महौषधम् ॥ ३३४॥ ॥ ३३२ ॥ 330 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy