SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धनुःश्रेणी चापगुणी, पीलुर्ना तिक्तवल्कली। पीलुपर्णा स्निग्धपर्णी. लाङ्गल्यां हलिनी नन्दा, विशल्या गर्भपातिनी । अनन्ताग्निमुखा शैरीपुष्पिका कलिकारिका गुडूच्याममृता सोमवल्ली वत्सादनी धरा । छित्रोद्भवा छित्ररुहा, विषघ्नी देवनिर्मिता विशल्या कुण्डली छिन्ना, तन्त्रिका चक्रलक्षणा । देव्यनन्ता मधुपर्णी जीवन्त्यमृतवल्ल्यपि देवताडे देवदाली वृत्तकोशा गरागरी । जीमूतकस्तालकश्च, वेण्या सुविषघातिनी कोशातक्यां कृतच्छत्रा, जाली घोषा सुतिक्तका । मृदङ्गफलिनी कुण्टा, घण्टाली कृतवेधना धामार्गवे पीतपुष्पो, महाजला महाफला । कर्कोटकी कोशफला, राजकोशातकीति च हस्तिकोशातकी त्वेभा, विशाला कर्कशच्छदा । क्षीरिण्यां स्यात्कटुपर्णी धर्षणी पीतदुग्धिका फेनक्षीरा मक्षीरा, पीतक्षीरा करीषणी । हेमाया हेमशिखी, हेमवती हिमावती शङ्खिन्यां स्याद्वनहरी, तस्करी चोरपुष्पिका । किशिनी ग्रन्थिका चण्डा, श्वेतबुध्ना निशाचरी आखुपण्य पुत्र श्रेणी, न्यग्रोधा शम्बरी वृषा । चित्रोपचित्रा रण्डाख्या, प्रत्यक्श्रेणी द्रवत्यपि पद्मिन्यां तु महावल्ली, बिसिनी बिसनाभयः । पलासिनी नालकिनी, नलिनी पुटकिन्यपि ३२८ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ३१२ ॥ ॥ ३१३ ॥ ॥ ३१४ ॥ ॥ ३१५ ॥ ॥ ३१६ ॥ ॥ ३१७ ॥ ॥ ३१८ ॥ ॥ ३१९ ॥ ॥ ३२० ॥ ॥ ३२१ ॥ ॥ ३२२ ॥ ॥ ३२३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy