________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धनुःश्रेणी चापगुणी, पीलुर्ना तिक्तवल्कली। पीलुपर्णा स्निग्धपर्णी.
लाङ्गल्यां हलिनी नन्दा, विशल्या गर्भपातिनी । अनन्ताग्निमुखा शैरीपुष्पिका कलिकारिका गुडूच्याममृता सोमवल्ली वत्सादनी धरा । छित्रोद्भवा छित्ररुहा, विषघ्नी देवनिर्मिता विशल्या कुण्डली छिन्ना, तन्त्रिका चक्रलक्षणा । देव्यनन्ता मधुपर्णी जीवन्त्यमृतवल्ल्यपि
देवताडे देवदाली वृत्तकोशा गरागरी । जीमूतकस्तालकश्च, वेण्या सुविषघातिनी कोशातक्यां कृतच्छत्रा, जाली घोषा सुतिक्तका । मृदङ्गफलिनी कुण्टा, घण्टाली कृतवेधना धामार्गवे पीतपुष्पो, महाजला महाफला । कर्कोटकी कोशफला, राजकोशातकीति च हस्तिकोशातकी त्वेभा, विशाला कर्कशच्छदा । क्षीरिण्यां स्यात्कटुपर्णी धर्षणी पीतदुग्धिका फेनक्षीरा मक्षीरा, पीतक्षीरा करीषणी । हेमाया हेमशिखी, हेमवती हिमावती शङ्खिन्यां स्याद्वनहरी, तस्करी चोरपुष्पिका । किशिनी ग्रन्थिका चण्डा, श्वेतबुध्ना निशाचरी आखुपण्य पुत्र श्रेणी, न्यग्रोधा शम्बरी वृषा । चित्रोपचित्रा रण्डाख्या, प्रत्यक्श्रेणी द्रवत्यपि पद्मिन्यां तु महावल्ली, बिसिनी बिसनाभयः । पलासिनी नालकिनी, नलिनी पुटकिन्यपि
३२८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३१२ ॥
॥ ३१३ ॥
॥ ३१४ ॥
॥ ३१५ ॥
॥ ३१६ ॥
॥ ३१७ ॥
॥ ३१८ ॥
॥ ३१९ ॥
॥ ३२० ॥
॥ ३२१ ॥
॥ ३२२ ॥
॥ ३२३ ॥