________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४० ॥
|| २४१ ॥
॥ २४२ ॥
॥ २४३॥
॥ २४४॥
॥ २४५ ॥
मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणशूल्यं गवाक्षा भूपदीत्यपि वार्षिक्यां षट्पदानन्दी, श्रीमती सुभगा प्रिया । सुवर्षा त्रिपुटा त्र्यस्त्रसुरूपा मुक्तबन्धनात् कुमार्यां तु वर्णिचारुकेसरा भृङ्गसंमता। तरणी रामतरणिर्गन्धाढ्या कन्यका सहा अमिलाने स्यादम्लानौ........महासहा । रक्तपुष्पः कुरुबकः, पीतपुरुषः कुरण्टक: सैरेयके सहचरो, झिण्टी महावरच सः । स तु रक्तः कुरबकः, स्यात्पीतस्तु कुरण्टक: नील आर्तगलो दिसी, बाण ओदनपाक्यपि। किकिराते किंकिराटः, पीतभद्रः प्रलोभ्यपि चित्रके वल्लरीव्यालः, पाठीनो दारुणः कुटः । ज्योतिष्को जरणोग्न्याख्यो बलिनद्धिपिपाठिनः वासन्त्यां स्यात्प्रहसन्ती, सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतला वसा नील्यां श्रीफलिका काला, दोला मेला विशोधनी । तूणी तुच्छा भारवाही, रञ्जनी मधुपर्णिका द्रोणी क्लीतकिका ग्राम्या, नीलकेशी महारसा । दमने स्याद्ब्रह्मजटा, मुनि'नर्षिपुत्रको गन्धोत्कट: पुण्डरीकः, पाण्डुरागस्तपस्व्यपि । धत्तूरे धूर्तधत्तूरौ, कितवो देवता शठः घण्टापुष्पस्तलफलो, मातुलः कनकाह्वयः । उन्मत्तो मदनश्चास्य, फलं मातुलपत्रकम्
।। २४६॥
॥ २४७॥
॥ २४८ ॥
॥ २४९ ॥
॥ २५० ॥
॥ २५१॥
323
For Private And Personal Use Only