SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४० ॥ || २४१ ॥ ॥ २४२ ॥ ॥ २४३॥ ॥ २४४॥ ॥ २४५ ॥ मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणशूल्यं गवाक्षा भूपदीत्यपि वार्षिक्यां षट्पदानन्दी, श्रीमती सुभगा प्रिया । सुवर्षा त्रिपुटा त्र्यस्त्रसुरूपा मुक्तबन्धनात् कुमार्यां तु वर्णिचारुकेसरा भृङ्गसंमता। तरणी रामतरणिर्गन्धाढ्या कन्यका सहा अमिलाने स्यादम्लानौ........महासहा । रक्तपुष्पः कुरुबकः, पीतपुरुषः कुरण्टक: सैरेयके सहचरो, झिण्टी महावरच सः । स तु रक्तः कुरबकः, स्यात्पीतस्तु कुरण्टक: नील आर्तगलो दिसी, बाण ओदनपाक्यपि। किकिराते किंकिराटः, पीतभद्रः प्रलोभ्यपि चित्रके वल्लरीव्यालः, पाठीनो दारुणः कुटः । ज्योतिष्को जरणोग्न्याख्यो बलिनद्धिपिपाठिनः वासन्त्यां स्यात्प्रहसन्ती, सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतला वसा नील्यां श्रीफलिका काला, दोला मेला विशोधनी । तूणी तुच्छा भारवाही, रञ्जनी मधुपर्णिका द्रोणी क्लीतकिका ग्राम्या, नीलकेशी महारसा । दमने स्याद्ब्रह्मजटा, मुनि'नर्षिपुत्रको गन्धोत्कट: पुण्डरीकः, पाण्डुरागस्तपस्व्यपि । धत्तूरे धूर्तधत्तूरौ, कितवो देवता शठः घण्टापुष्पस्तलफलो, मातुलः कनकाह्वयः । उन्मत्तो मदनश्चास्य, फलं मातुलपत्रकम् ।। २४६॥ ॥ २४७॥ ॥ २४८ ॥ ॥ २४९ ॥ ॥ २५० ॥ ॥ २५१॥ 323 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy