SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २५२॥ ॥ २५३ ॥ ॥ २५४॥ ॥ २५५ ॥ ॥ २५६॥ ॥ २५७ ॥ शङ्खपुष्यां क्षीरपुष्पी, शिवब्रह्मकिरीटिनी। मधुपुष्पी मधुगन्धा, शङ्खाह्य शङ्खमालिनी धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कचूरे द्रविड: काल्यो, वेधान्यो गन्धमूलक: मोचामस्त्वजमोदायां, मयूरो लोचमस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरक: दीप्यो वल्ली ब्रह्मदर्भा, लोचमर्कट इत्यपि । यवान्यां स्यादुग्रगन्धा, यमनी यवसाह्वयः सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैर्विश्वदेवा तु सारुणैः पर्पटके वरतिक्तो रजः कवचनामकः । गोजिकायां शृङ्गबेरी, दार्विका भूमिकालिका बलायां शीतपाको स्याद्भवोदन्योदनाह्वया । वाट्यालकस्तथा वाट्यपुष्पिका पीतपुष्पिका देवसहा सहदेवाऽतिबला बाह्यपुष्पिका। ऋष्या प्रोक्ता ऋष्यगन्धा, कङ्कता वर्षपुष्पिका वाट्यायिनी भूरिबला, तिष्या वीर्या बृहद्बला । महागन्धा गन्धबली मङ्गल्याऽर्थप्रसाधनी मुसल्यां तु तालमूली, दुर्नामारिर्म (श?)त्विषा । वृष्यकन्दा तालपर्णी, सुमूला बलदा शिवा हिङ्गौ जतुकवाल्हीकगूढगन्धानि रामठम् । सहस्रवेधि भूतघ्नं, जरणं सूपधूपनम् हिङ्गुपत्र्यां पृथुः पृथ्वी, दीर्घिका चारिपत्रिका । जातृका रामठी वंशपत्रा पिण्डा शिवाटिका । ॥ २५८॥ ॥ २५९॥ ॥ २६० ॥ ॥ २६१॥ ॥ २६२॥ ૩૨૪ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy