________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १९२ ॥
॥ १९३ ॥
॥ १९४ ॥
॥ १९५॥
॥ १९६ ॥
|| १९७ ॥
कर्कटाह्वा महाघोषा, वक्रा मञ्जरिशिम्बिका । निदिग्धिकायां कण्टाली, दु:स्पर्शा कण्टकारिका व्याघ्री क्षुद्रा दुष्प्रधर्षा, धावनी हेमपुष्पिका। बृहत्यां क्षुद्रभण्टाकी, वार्ताकी राष्ट्रिका कुली विशद: सिंह्यनाक्रान्ता, महोटिका महत्यपि । विदार्यां तु स्वादुकन्दा, पुष्पकन्दा मृगालिका वृक्षादनी चर्मकषा, भूकुष्माण्ड्यश्ववल्लभा । बिडालिका वृक्षपर्णी, महाश्वेता परा तु सा क्षीरशुक्ला क्षीरकन्दा, क्षीरवल्ली पयस्विनी । ऋष्यगन्धेक्षुगन्धेक्षवल्ली क्षीरविदारिका पृश्निपढ़ें पृथक्पर्णी, लाङ्गली क्रोष्टुपुच्छिका। शृगालवर्णा कलशी, घृतिका धावनी गुहा सिंहपुच्छी चित्रपर्ण्यड्रिपर्णी तिलपर्ण्यपि । गोक्षुरे स्थलशृङ्गालवनशृङ्गाटगोक्षुराः कण्टी षडङ्गी गोकण्टस्त्रिकण्टस्तु त्रिकस्त्रिकः । इक्षुगन्धा व्यालदंष्ट्रः, श्वदंष्ट्रः स्वादुकण्टकः पलङ्कषा कण्टफलः, षडङ्गस्तुक्षुरः क्षुरः । दन्त्यां शीघ्रोपशल्या च, चित्रोदुम्बरपणिका मकूलको रामदूती, निकुम्भो घुणवल्लभा । नागदन्त्यां हस्तिदन्ती, वारुणी चापि चिभिटी मृगादनी मृगैर्वारुमंगाक्षी भुजगस्फटा । श्वेतपुष्पा मधुपुष्पा पर्वपुष्पा, विषौषधिः अपामार्गे त्वधःशल्या, किणिही खरमञ्जरी । धामार्गवः शैखरिको, वशिर: कपिपिष्पली
॥ १९८ ॥
॥ १९९ ॥
॥ २०० ॥
।। २०१॥
॥ २०२ ॥
।। २०३॥
૩૧૯
For Private And Personal Use Only