SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । २०४॥ ।। २०५॥ । २०६ ॥ ॥ २०७॥ 1| २०८॥ || २०९ ॥ कपिवल्ली मर्कटिका, शिखर्याघाटदुर्ग्रहौ । प्रत्यक्पुष्पी पत्रपुष्पी, केशवल्ली मयूरकः पुनर्नवायां वृश्चीरो, दीर्घपत्रा शिलाटिका । विशाखः क्षुद्रवर्षाभूः, कटिल्लः प्रावृषायणी शोफघ्नी चापरा त्वेषा, कूरमण्डलपत्रकः । श्वेतमूला महावर्षा, भूवर्षकेतुरित्यपि ज्योतिष्मत्यां स्वर्णलता, दुर्मना लवणाग्निभा। पारावतपदी पण्या, ज्योतिष्का कटमीत्यपि माषप- सूर्यपर्णी, पाण्डुश्चापि महासहा । अश्वपुच्छा सिंहवृन्ता, कम्बोजी कृष्णवृन्तिका मुद्गपर्यों काकमुद्गा, वन्या मार्गारगन्धिका । शिवा क्षुद्रसहा हासी, रङ्गणी सूर्यपर्णिका भूम्यामलक्याममला, बहुपुत्रा वितुन्नकः । तामलक्युज्झटा ज्ञायतालिता नुन्नमालिनी हरिद्रायां वर्णवती, काञ्चनी वरवर्णिनी। निशाख्या रञ्जनी गौरी, पीतिका मेहधातिनी वेश्या विटप्रिया पिण्डा, हरिता च तरङ्गिणी। प्रपुन्नाटे तु दद्रुघ्नश्चक्राकश्चक्रमर्दक: मेषाक्षो मेषकुसुमः, पद्माटैडगणावपि । मुण्ड्यां मुण्डतिका भिक्षुः, श्रावणी जीवबोधिनी श्रवणा श्रवणशीर्षा, प्रव्रजिता तपस्विनी। महाश्रावणिकायां तु, व्यथा कदम्बपुष्पिका ग्रन्थिका लोभनीया च, च्छिन्नग्रन्थनिकापि च । वाकुच्यां स्यात्कालमेषी, दुर्गन्धा कुष्ठनाशिनी ।। २१०॥ ।। २११ ॥ ।। २१२॥ ।। २१३॥ ॥ २१४ ॥ ॥ २१५ ।। 3२० For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy