________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। २०४॥
।। २०५॥
। २०६ ॥
॥ २०७॥
1| २०८॥
|| २०९ ॥
कपिवल्ली मर्कटिका, शिखर्याघाटदुर्ग्रहौ । प्रत्यक्पुष्पी पत्रपुष्पी, केशवल्ली मयूरकः पुनर्नवायां वृश्चीरो, दीर्घपत्रा शिलाटिका । विशाखः क्षुद्रवर्षाभूः, कटिल्लः प्रावृषायणी शोफघ्नी चापरा त्वेषा, कूरमण्डलपत्रकः । श्वेतमूला महावर्षा, भूवर्षकेतुरित्यपि ज्योतिष्मत्यां स्वर्णलता, दुर्मना लवणाग्निभा। पारावतपदी पण्या, ज्योतिष्का कटमीत्यपि माषप- सूर्यपर्णी, पाण्डुश्चापि महासहा । अश्वपुच्छा सिंहवृन्ता, कम्बोजी कृष्णवृन्तिका मुद्गपर्यों काकमुद्गा, वन्या मार्गारगन्धिका । शिवा क्षुद्रसहा हासी, रङ्गणी सूर्यपर्णिका भूम्यामलक्याममला, बहुपुत्रा वितुन्नकः । तामलक्युज्झटा ज्ञायतालिता नुन्नमालिनी हरिद्रायां वर्णवती, काञ्चनी वरवर्णिनी। निशाख्या रञ्जनी गौरी, पीतिका मेहधातिनी वेश्या विटप्रिया पिण्डा, हरिता च तरङ्गिणी। प्रपुन्नाटे तु दद्रुघ्नश्चक्राकश्चक्रमर्दक: मेषाक्षो मेषकुसुमः, पद्माटैडगणावपि । मुण्ड्यां मुण्डतिका भिक्षुः, श्रावणी जीवबोधिनी श्रवणा श्रवणशीर्षा, प्रव्रजिता तपस्विनी। महाश्रावणिकायां तु, व्यथा कदम्बपुष्पिका ग्रन्थिका लोभनीया च, च्छिन्नग्रन्थनिकापि च । वाकुच्यां स्यात्कालमेषी, दुर्गन्धा कुष्ठनाशिनी
।। २१०॥
।। २११ ॥
।। २१२॥
।। २१३॥
॥ २१४ ॥
॥ २१५ ।।
3२०
For Private And Personal Use Only