SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१६८॥ ॥१६९ ॥ ॥१७०॥ ॥१७१ ॥ ।। १७२ ॥ ॥ १७३ ॥ स्थौणेयकं वह्निचूडा, सुगन्धग्रन्थिकावपि । स्पृक्कायां ब्राह्मणी पङ्कमुष्टिकापि शुनावधूः समुद्रान्ता मरुन्माला, निर्माल्यां देवपुत्रिका । लङ्कातिका कोटिवर्षा, देवी पङ्कजमुष्टिका गोमी स्वर्णलतेन्द्राणी, मरुन्माला तला लघुः । विडङ्गे केरला मोघा, तन्दुल: कृष्णतन्दुलः वेल्लक: (भस्मक:) कृमिहा जन्तुघातको मृगगामिनी। इन्द्राक्षे ऋषभो वीरः, श्रीमान्वृषभनामकः धूधरो गोपतिः शृङ्गी, बन्धुरः पृथिवीपतिः । ऋद्धौ सिद्धियुगं योग्य, रथाङ्ग मङ्गलं वसु ऋषिसृष्टसुखं लक्ष्मीद्धेरप्याह्वया अमी। पद्मके मालक: पीतो, रक्तश्च रुसरुश्यवः सुशुभ: शीतवीर्यश्च, पाटल: पीतवर्णकः । कङ्कुष्टे स्यात्काककुष्टः पुलक: काकपालकः रेचन: शोधनो हासो, विडङ्गो रङ्गदायकः । परूपके स्यादल्पास्थिः, पुरुषो नीलपर्णकः परोऽपरः परश्चैषः, परिमण्डल इत्यपि । खरे त्वग्रुजः पिण्डी, निःश्रेणिः स्वादुमस्तक: खर्जूरिकायां स्याद्भुमिखजूरी काककर्कटी । ताले तलो लेख्यपत्रस्तृणराणो ध्वजद्रुमः नालिकेरे रसफलो, लाङ्गली कूर्चकेसरः । दाक्षिणात्यो प्रौढफलो, नारिकेरो लतातरुः पूगे गुवाक: क्रमुकः, पूगी च(खपुरा) नीलवल्कलः । घण्टाऽस्य फलमुद्वेग, चिक्के तु तत्र चिक्कणम् || १७४ ॥ ॥ १७५ ॥ ।। १७६ ॥ ॥ १७७॥ ॥ १७८ ॥ ॥१७९ ।। 3१७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy