SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १५६ ॥ ॥ १५७ ॥ ॥१५८ ॥ ॥ १५९ ॥ ॥ १६०॥ ॥१६१॥ सा तु वन्या भरद्वाजी, भद्रा चन्दनबीजिका । वन्दायां स्यात्तटरुहो, शौखर्यपदरोहिणी वृक्षादनी वृक्षरुजो, जयन्ती कामपादपः । स तु क्षीरवृक्षभवो, नन्दीवृक्षो जयद्रुमः आटरूषे वृषो वासा, वाशिका वाजिदन्तकः । भिषङ्माता सिंहमुखः, सिंहाका सिंहपर्णिका तुम्बरौ सानुजः सौरः, सौरलो(सो) वनजोदकः । तीक्ष्णवल्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः कदल्यां तु हस्तिविषा, रम्भा मोचाऽशुमत्फला। काष्ठीला वारणवुशा, स्यात्कालीरस इत्यपि तगरे कालानुसार्य, चक्राख्यो मधुको नृपः । तूले तूदं ब्रह्मदारु, ब्रह्मण्यं ब्रह्मकाष्ठकम् ब्रह्मनिष्ठं च दापं च, कमुकं ब्रह्मचारि च । मुष्कके मूर्खको घण्टा, क्रन्दालो मोक्षमुञ्चको पाटलिट्रेलिहः क्षारश्रेष्ठः कृष्णः सितश्च सः । वंशे यवफलो वेणुः, शतपर्वा तृणध्वजः मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः । गाङ्गेरुच्या विश्वदेवदेवा हुस्वा गवेधुका खण्डारिष्ठा नागबला, स्वरबन्धनिकेत्यपि । दार्वी दारुहरिद्रायां, पीता कण्टकसेरुका पीतद्रुमः पीतदारु, पीतनं पीतचन्दनम्। पर्जनी कर्कटकिनी, कालेयकः पचम्पचा ग्रन्थिपणे श्लिष्टपणं, विकीर्ण शीर्णरोमकम् । हरितं कुकुरं पुष्पं शुकगच्छं शुकच्छदम् ॥ १६२ ॥ ॥ १६३ ॥ ॥ १६४॥ ॥ १६५ ॥ ॥ १६६॥ ॥१६७ ॥ ૩૧૬ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy