SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३६॥ ॥ ३७॥ ॥३८॥ ॥ ३९ ॥ ॥ ४०॥ ॥४१॥ श्रीपुष्पं श्र्याह्वयं देवपुष्पं चन्दनपुष्पकम् । नलिकायां कपोता िनिर्मध्या शुषिरा नटी धमन्यञ्जनकेशी च, शून्या विद्रुमवल्लयपि । अतिमुक्ते मुण्डकः स्यात्पुण्ड्रको भ्रमरोत्सवः पराश्रयः सुवासन्ती, कामुको माधवी लता । पिप्पले बोधिरश्वत्थः, श्रीवृक्षश्चलपत्रक: मङ्गल्यः केशवावासः, श्यामलो द्विरदाशनः । गर्दभाण्डे कन्दरालश्छायावृक्षः कमण्डलुः प्लक्षो वटप्लवः शुङ्गी, सुपार्श्वश्चारुदर्शनः । कपीतने कपीनः स्यात्पीतनप्लवकावपि कर्पटोऽपर्कटी प्लक्षः, सतीदो लक्षणे नटी । वटे वैश्रवणावासो, न्यग्रोधो बहुपाध्रुवः स्कन्धजन्मारक्तफलः, क्षीरी शुङ्गी वनस्पतिः । उदुम्बरे जन्तुफलो, यज्ञाङ्गो हेमदुग्धकः सदाफलो वसुवृक्षः, श्वेतवल्को मशक्यपि । काकोदुम्बरिकायां तु, फाल्गुनी फल्गुवाटिका फलराजी मलभारी, फलयूर्जघनेफला। राजादने तु राजन्या, क्षोरिका प्रियदर्शनः कपिप्रियो दृढस्कन्धो, मधुराजफलो नृपः । प्रियाले तु राजवृक्षो, बहुवल्को धनुष्पुटः सन्नकद्रुः खरस्कन्धश्चारस्तापसवल्लभः । आम्रातके वर्षपाकी, कपिचूतः कपिप्रियः कपीतन: पीतनकस्तनुक्षीरोऽभ्रपाटकः । शृङ्गी कपिरसाढ्यः स्वादुष्पकलो बिभीषणः ॥ ४२ ॥ ॥ ४३ ॥ ॥४४॥ ॥ ४५ ॥ ॥ ४६॥ ॥ ४७॥ 305 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy